Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेहः कुन्यादिस्थिरकरणचतुष्टयमध्ये तृतीयं नागं नामोऽमावास्याया उत्तरार्धे हि तद्भवति. एवं स मुहूव्या.
तः सर्वार्थसिको नाम. 'तं रयणिं च णं जीवस्सेत्यादि ' ज्येष्टस्यांतेवासिन इति योज्यं. गौतम
स्य गोत्रेण इंद्रभृतेर्नाम्ना ‘नाश्यत्ति' झातजे श्रीमहावीरविषये पिङबंधणे' इति स्नेहबंधने ११२
व्यवबिन्ने त्रुटिते केवलमुत्पनं. अन चूर्णिः- गोयमो नगवया पट्टविन अमुगगामे अमुगं वो हेहि तेहिं गर्न वियालो य जान तव वुलो णवरि पन रत्तिं देवसन्निवायं, नवनत्तो नायं जहा नगवं कालगतो ताहे चिंतेति अहो भगवं निप्पिवासो कथं वा वीतरागाण नेहो नवति ! ने. ढरागेण य जीवा संसारे अमंति. खंतरे णाणमुप्पन्नं, बारसवासाणि केवली विहरजहेव भगवं, न वरं यतिसयरहितो धम्मकथणापरिचारोय तहेव पन्ना अऊसुहम्मस्स निसिरति गणं दोहानत्ति कालं पना अऊसुधम्मस्स केवलनाणमुप्पन्नं, सोवि अध्वासे वितरित्ता केवलिपरियारण अऊजं. बुनामस्स गणं दानं सिद्धिं गति'.
.. बहुष्वादशॆषु 'वारवासे विहरत्ते' ति दृश्यते, तच्च चिंत्यमावश्यकेन सह विसंवादात्, तत्र हि | पंचाशदर्षाण्यगारवासः सुधर्मस्वामिनः शतं च सर्वायुरुक्तं, गौतमस्य त्वगारवासस्तावानेव, दिनवति
For Private And Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156