Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- झासनं, तत्र निषण नपविष्टः पंचपंचाशत्सु कल्याणविपाकाध्ययनेष्वेकं मरुदेवाध्ययनं ‘विनावे
| माणे' इति नावयन् प्ररूपयन्. नववाससयाति ' श्रीवीरनिर्वृत्तेर्नवसु वर्षशतेष्वशीत्यधिकेषु व्य.
तीतेषु श्वं वाचना जातेत्यर्थं व्याख्यायमाने न तथा विचारचातुरीचंचूनां चेतसि प्रीतिरस्य सूत्र ११७
स्य श्रीवर्धमाननिर्वाणानंतरं सप्तत्यधिकवर्षशतेनोत्पन्नेन श्रीभद्रबाहुस्वामिना प्रणीतत्वात. तस्मादियति काले गते श्यं वाचना पुस्तकेषु न्यस्तेति संन्नाव्यते, श्रीदेवगिणितमाश्रमणैर्हि श्रीवीरनिर्वाजान्नवसु वर्षशतेष्वशीत्युत्तरेष्वतीतेषु ग्रंथान व्यवबिद्यमानान् दृष्ट्वा सर्वग्रंथानामादिमे नंद्यध्ययने स्थविरावलीलदाएं नमस्कारं विधाय ग्रंथाः पुस्तकेषु लिखिता इत्यत एवान ग्रंथे वक्ष्यमाणस्थविरावलीप्रांते देवदिमाश्रमणस्य नमस्कारं वक्ष्यति.
पूर्व तु गुरुशिष्याणां श्रुताध्ययनाध्यापनव्यवहारः पुस्तकनिरपेद एवासोत. केचित्विदमाहुः–यदियकालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानंदपुरे, संप्रति कालनगरमहास्थानाख्यया रूढे सनासमदमयं ग्रंथो वाचयितुमारध इति. 'समणस्स णं भगवन महावीरस्स जाव सवलपहीणस्स धुवसेणराश्णो पुत्तमरणे एगे वाससहस्से असीश्वासाहिए वीक |
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156