Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह। निधाननिक्षेपादि अरिघ्नेमी नामेणंति' रिष्टरत्नमयं नेमि दिव्युत्पतंतं माता स्वप्नेऽद्रादीत्, इति
रिष्टनेमिः. अपश्चिमशब्दवन्नपूर्वत्वेऽपि रिष्टनेमिः. 'कुमारत्ति' अपरिणीतः, अत्रापि केवलोत्प
तौ 'उठेणंति ' दृश्यते, ग्रंथांतरे त्वष्टमेन, ‘चनरासीश्वाससहस्साईति' नेमिनिर्वाणात् त्र्यशी. ११ | त्या सहस्रैरर्धाष्टमशतैश्च वर्षाणां श्रीपार्श्वस्य सिधिगमनात्. ततः परमर्धतृतीयशताभ्यां श्रीवीरस्य नि
वृत्तिरिति. अतःपरं ग्रंथगौरवनयान्नम्यादीनां पश्चानुपूर्व्याऽजितांतानामंतरातकालमेवाह- नमि स्स णं' इत्यादि, सुगमश्चायं तथापि शिष्यानुग्रहाय व्यक्ततरं लिख्यते-नमिनिर्वाणान्नेमिनिर्वाणं पंचवर्षलदैः, मुनिसुव्रतमोदानमिः षविर्षलदैर्मुक्तः, मल्लिमोदान्मुनिसुव्रतश्चतुःपंचाशतावर्षलदैर्मुक्तः, अरमोदाइर्षकोटिसहस्रेण मनिर्मुक्तः, कुंथुमोदादर्षकोटिसहस्रोनपव्योपमचतुर्थाशे न्यूने ऽरो मुक्तः, शांतिमोदात् पव्योपमार्धन कुंथुर्मुक्तः, धर्ममोदात् पब्योपमत्रिचतुर्नागोनैस्मिन्निः साग रोपमैः शांतिर्मुक्तः, अनंतमोदाचतुर्भिः सागरोपमैधर्मो मुक्तः, विमलमोदानवनिः सागरोपमैरनंतो मुक्तः, वासुपूज्यमोदात त्रिंशतासागरोपमैर्विमलो मुक्तः, श्रेयांसमोदाच्चतुःपंचाशता सागरोपमैर्वासुपूज्यो मुक्तः, शीतलमोदात्सागरशतोनया षट्षष्टिलदपविंशतिसहस्रवर्षोनया च सागरकोट्या
For Private And Personal Use Only

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156