Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- इत्यादि, सम्यक्सहते नयानावेन, दमते क्रोधानावेन, तितिदाते दैन्यानवलंबनेन, अध्यासयति अः । व्याः विचलितकायतया, 'शरियासमिए' श्त्यादि, र्यायां गमनागमनादौ समितः सम्यक्प्रवृत्तः, एषणा
यां द्विचत्वारिंशद्दोषविशुधभिदाग्रहणे समितः, श्रादाने ग्रहणे नपकरणस्येति गम्यते, भांडमात्रा या वस्त्रागुपकरणरूपपरिबदस्य भांडमात्रस्य चोपकरणस्यैव, अथवा नामस्य वस्त्रादेम॒न्मयभाजन स्य वा मात्रस्य च पात्रविशेषस्य निःक्षेपणायां विमोचने यः समितः सुप्रत्युपेदातादिक्रमेण सम्यप्रवृत्तः स तथा, नच्चारः पुरिषं, प्रश्रवणं मूत्रं, खेलो निष्टीवनं, सिंघानो नासिकामलः, जल्लः शरीरमलः, तेषां परिष्टापना परित्यागः, तत्र समितः शुधस्थंडिलाश्रयणात्. एतच्चांत्यसमितिद्वयं जग वतो नांमसिंधानाद्यसंभवेऽपि नामाखंडितार्थमित्थमुक्तं. 'मणसमिए ' इत्यादि, मनःप्रभृतीनां कुशलानां प्रवर्तक इत्यर्थः, चित्तादीनामशुजानां निषेधकः, यतः समितिः सत्प्रवृत्तिर्गुप्तिस्तु नि रोध ति. ___अत एव गुप्तिगुप्तः सर्वथा गुप्तत्वात. 'गुतिदियवंभयारित्ति ' गुप्तानींद्रियाणि शब्दादिषु रा गदेषाभावात् श्रोत्रादीनि, ब्रह्म च मैथुनविरतिरूपं वसत्यादिनवगुप्तिमचरत्यासेवते इत्येवंशीलो यः
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156