Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- र्घकालसंयोगे युगपूर्वादी, नये इहलोकादिनेदात सप्तविधे, हासे हास्ये हर्षे अनभिव्यक्तमायालो| भस्वप्नावेऽभिष्वंगमात्र प्रेमणि, द्वेषेऽनन्निव्यक्तकोधमानस्वरूपे अप्रीतिमात्रे.
अथवा रागः सुखानिज्ञस्य सुखानुस्मृतिपूर्वः, सुखे तत्साधनेऽप्यभिमते विषये गर्वस्तस्मिन्, द्वेषो १०५ | खानिकस्य छःखानस्मृतिपर्वो फ्रःखे तत्साधने वाऽप्रीतिस्तस्मिन, कलहेऽसत्यवचनराठ्यादौ. अ
न्याख्याने सदोषाविष्करणे, पैशून्ये प्रबन्नमसदोषाविष्करणे, परपरिवादे विप्रकीर्णपरदोषवचने, अ. रतिस्त्यां अरतिर्मोहनीयोदयाञ्चित्तोहेगफलाऽरतिः, रतिर्मोहनीयोदयाचित्ताभिरती रतिः, अरतिश्च र तिश्चेति समाहारस्तस्मिन, मायामोषे वा वेषांतरनाषांतरकरणेन, परवंचनं माया, मायया सह मृषा मायामृषं, मायया वा मोषः परेषां मायामोषस्तस्मिन्. मिथ्यादर्शनशव्ये मिथ्यादर्शनं मिथ्यात्वं श. व्यमिवानेकदुःखहेतुत्वात् मिथ्यादर्शनशव्यं तस्मिन्. एवममुना प्रकारेण तस्य नगवतो न भवति प्रतिबंध इति प्रकृतं. “सेणं भगवं' इत्यादि, वर्षासु प्रावृषि वासो वर्षावासस्तबर्जमष्टमासान् ग्रैष्महैमंतिकान ग्रीष्महेमंतसत्कान्, ग्रामे एकरात्रिकः, एकराशे वासमानतयास्ति यस्य स तथा, एवं नगरे पंचरात्रिकः. वासींचंदनयोः प्रतीतयोरथवा वासीचंदने श्व वासीचंदने अपकारकोपकारके, त
For Private And Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156