Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहः दिनिश्रारहितत्वात्. वायुविाप्रतिवछः क्षेत्रादौ प्रतिबंधानावेनौचित्येन सततविहारित्वात्. 'गामे व्या० एगराश्यं ' इत्यादिवत्रनात्.
शारदसलिलमिव विशुहृदयः काबुष्यानावात् , पुष्करं पद्मं तस्य पत्रमिव निरुपलेपं, पंकज लकल्पस्वजनविषयस्नेहरहितत्वात् , कूर्म व कबप श्व गुप्तेंद्रियः, स हि कदाचिद् ग्रीवापादचतुष्टयलदाणांगपंचकेन गुप्तो भवति, एवं नगवानपींद्रियपंचकेनेति. खको गंडकस्तस्य विषाणं शृंगं तदेकमेव नवति तहदेको जातः, एकजूतो रागादिसहायवैकल्यात् , विहग व विषमुक्तो मुक्तपरिकरत्वादनियतवासाच, नारंमपदीवाप्रमत्तो निद्राद्यभावात, नारंमपक्षिणोः किलैकं शरीरं पृथग्नीवं त्रिपादं च भवति, तौ चात्यंतमप्रमत्ततयैव निर्वाहं लन्नत इति तपमा. कुंजर व शौंमीरः कर्मशत्रुसैन्यंप्रति शूरः, वृषन्न व जातस्थामा स्वीकृतमहाव्रतमारवहनंप्रति जातबलो निर्वाहकत्वात् , सिंह व उर्धर्षः परीषदादिमृगैरनभिन्नवनीयः, मेरुस्विानुकूलप्रतिकूलोपसर्गपवनैरविचलितसत्वः, सागर श्व गंभीरो हर्षशोकादिकारणसंपर्केऽप्यविकृतचित्तः, चंद्र श्व सोमलेश्योऽनुपतापहेतुमनःप| रिणामः, सूर श्व दीप्ततेजा द्रव्यतः शरीरदीप्त्या, नावतो झानेनापरेषां दोनकत्वाहा, जात्यकनक
For Private And Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156