Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह | धारयेण सह षट्पदादिविशेषणस्य पुनः कर्मधारयः ॥ ५ ॥ या० ततः पुनः शशिनं च पश्यति, गोदीरफेनदकरजोरजतकलशपांमुरं शुभं हृदयनयनकांतं प्रतिपूर्णमिति स्पष्टं, तिमिरनिकरेण घनगंन्नीरस्य वनकुंजादेवितिमिरकर, तिमिराणामभावो वितिमिरं तत्करणशीलं वितिमिरकर, प्रमाणपक्षयोवर्षादिपरिमाणनिबंधनयोः शुक्लकृष्णपदयोरंतमध्ये राजंती लेखा यस्य स तथा तं, अथवा चांऽमासापेक्ष्योरेतयोः पौर्णमास्यां रागदा हर्षदायिन्यो लेखाः कला यस्य तं संपूर्णकलमित्यर्थः, कुमुदवनविवोधकमिति व्यक्तं, निशायाः शोनकं शोभयितारं निशा शोनकं, सुपरिमृष्टेन दर्पणतलेनोपमा यस्य स तथा तं, हंसस्येव पटुर्धवलो वर्णो यस्य स तथा तं, तमोरिपुमिति स्पष्टं, 'तमरितु' मिति पाठे तु तमसोंधकारस्य न ऋतुर्न प्रस्तावो यस्मिन् सति तथा तं, अकारप्रश्लेषात्तमरिचमिति सिहं, मदनस्य कामदेवस्य शरापूरमिति शरापूर, शरैरापूर्यते शरापूरस्तूणीरस्तं, नदिते हि चंऽमसि लदीकरोति कुसुमशरः कामिनः स्वशराणां, समुऽस्य दकं पानीयं पूरयति, चंऽकलया तजुलसनात् समुद्रदकपूरस्तं, धर्मनस्कं दयितवर्जितं जनं विरहिणीलोकं पादैः किरणैः शोषयंतं, तापातिरेककरणात, पादकैरिति प्रशंसायां कन्, पुनरिति योजितमेव, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156