________________
------------------ इत्यस्वरसः कश्चिदित्यनेन सूचितः । A આ રીતે કશ્ચિતના મતની સંગતિ સાબિત કર્યા બાદ તેમાં અસ્વરસ બતાવે છે. આ જ એ મત સાધનનિષ્ઠસાધ્યાભાવવધૂવૃત્તિત્વાદિને દોષ માને છે તો તેની માફક આ | સાધ્યાભાવવધૂવૃત્તિત્વવિશિષ્ટ સાધન પણ દોષ બને તેમાં તેમને અરૂચિ શા માટે હોવી ને જોઈએ? અને તેના દોષ તરીકેના વારણ માટે આટલો બધો તેમને આયાસ કરવો પડે એ જ | अनुथित छे. मन छे.
गादाधरी : यथाव्याख्यातयथाश्रुतार्थे निर्वह्निः पर्वतो वह्निमानित्यादौ । प्रकृतपक्षतावच्छेदकविशिष्ट प्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारकाY नुमितेरप्रसिद्ध्याऽव्याप्तिदर्शयिष्यते, तत्र विशिष्य पक्षतावच्छेदका-Y () द्यप्रवेशे नाऽप्रसिद्धिरतस्तन्निवेशप्रयोजनमाह अथेति । ॥ दीधितिः : अथ पर्वतत्वेन पक्षत्वे वह्नित्वेन साध्यत्वे विशिष्टधूमत्वेन ||
च हेतुत्वे पर्वतादेः काञ्चनमयत्वविरहः, हृदस्य वह्निधूमशून्यत्वम्, पर्वतस्य महानसीयवह्निधूमविरहित्वम्, मेयत्वस्य केवलधूमस्य वा | - वह्निव्यभिचारो, विशिष्टधूमस्य वा पर्वतीयवह्निव्यभिचारो न दोषः। ।
___गादाधरी : पर्वतादेः काञ्चनमयत्वविरह इत्यादौ सर्वत्र न दोष इति । " सम्बध्यते । तथा च पक्षतावच्छेदकाद्यप्रवेशे पूर्वोक्तयुक्त्याऽसम्भवात्, तद्वारणाय यत्किञ्चिद्धर्मावच्छिन्नपक्षसाध्यहेतुकानुमितिसामान्य
प्रतिबन्धकत्वमेव निवेश्यमिति पर्वतो वह्निमान् धूमादित्यादौ । || पर्वतादिनिष्ठकाञ्चनमयत्वाभावादावतिव्याप्तिः, तस्यापि काञ्चनमयत्वा-[1] "दिसहितपर्वतत्वादिरूपयत्किञ्चिद्वावच्छिन्नपक्षसाध्यहेतुकानुमितिगप्रतिबन्धकज्ञानविषयत्वादिति भावः । आदिपदञ्च वस्त्वन्तरसंग्राहकम् ।। કે હવે આપણે પ્રતિબંધકતાઘટિત વિશિષ્ટત્તરાઘટિત મૂળ લક્ષણ ઉપર આવીએ. આ Mमत्यार सुधान परिष्कृत १९॥ ४२१॥ ७di x निर्वह्निः पर्वतो वह्निमान् धूमात् स्थणे L -- -- सामान्य निरहित (१५८) - ---- -