Book Title: Samanya Nirukti
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 263
________________ દોષ બને. પણ આ વિશિષ્ટ તો પ્રસિદ્ધ નથી એટલે સત્તાભાવવવૃત્તિત્વ જ દોષ બને. તે જ જ્ઞાનમાં રહે છે માટે પ્રતિબંધકતાવચ્છેદક બની જતાં દોષવિશિષ્ટ જ્ઞાનમાં દુષ્ટત્વાપત્તિ खावे. गादाधरी : येन केनापि सम्बन्धेन तद्वत्त्वं विवक्षणीयमित्यपि दूषयति यथाकथञ्चिदिति । दीधितिः : यथाकथञ्चित् तद्वत्त्वस्य चातिप्रसञ्जकत्वात् गादाधरी : अतिप्रसञ्जकत्वादिति । उक्तधर्ममादाय सत्तादिसाध्यकज्ञाने धूमाद्यंशे यद्वह्न्यभाववद्वृत्तित्वावगाहित्वम्, एकज्ञानविषयत्वादिसम्बन्धेन तद्वत्त्वमादाय वह्न्यादिसाध्यकधूमादावपि दुष्टत्वव्यवहारापत्तेरित्यर्थः । ગમે તે સંબંધથી તદ્વત્તાની વિવક્ષા કરશો તો ય અતિવ્યાપ્તિ આવશે. સત્તાભાવવવૃત્તિત્વ સામાન્યાદિમાં પ્રસિદ્ધ છે તેનું અવગાહન હેતુભૂતજ્ઞાનમાં કરી લેવાય ધૂમાદંશમાં વભાવવવૃત્તિત્વાવગાહિત્વને એકજ્ઞાનવિષયકત્વસંબંધથી સહેતુ ધૂમમાં પણ અન્વય કરી લેતાં તે દુષ્ટ બની જવાની આપત્તિ આવે છે. गादाधरी : सत्प्रतिपक्षस्थले विरोधिसामग्रीसमकालीनत्वेन प्रतिबन्धकतामादाय यल्लक्षणसत्त्वमुपपादितं तद् दूषयति विरोधिसामग्रीति दीधितिः : विरोधिसामग्रीसमवहितोऽपि च लिङ्गपरामर्शो न स्वसाध्यकानुमितेः प्रतिबन्धको मणिसमवहितो वह्निरिव दाहस्य । गादाधरी : न स्वसाध्यकानुमितेः प्रतिबन्धक इति न स्वजन्यानुमितिप्रतिबन्धक इत्यर्थः । कारणत्वप्रतिबन्धकत्वयोरेकत्रानभ्युपगमादिति हृदयम् । विभिन्नरूपेण तदुभयस्यैकत्रोपगमे प्रतिबन्दिसूचनायाह मणीति । न प्रतिबन्धक इत्यनुषज्यते । तथा च विरोधिकोट्यनुमितिसामग्री सामान्य निरुक्ति • (२५०)

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290