Book Title: Samanya Nirukti
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
--- - --- ---- -- - गादाधरी : भ्रमं निराकरोति तत्किमिति ।
दीधितिः : तत्कि सर्वत्र सत्प्रतिपक्षे साध्याभावव्याप्यवान्पक्षः।। प्रसिद्धः।
गादाधरी : पक्षावृत्तिसाध्यकसत्प्रतिपक्षे साध्याभावव्याप्यविशिष्टपक्षस्य प्रसिद्धत्वात् सर्वत्रेति । सत्प्रतिपक्षे सत्प्रतिपक्षतया । भवन्मतसिद्धे इत्यर्थः । प्रसिद्ध इति । तथा चानतिरिक्तवृत्ति-। त्वरूपमवच्छेदकत्वं विवक्षितुमशक्यमिति दर्शितातिव्याप्ति-र्दुव्वारैवेति || भावः ।
ઉત્તરપક્ષઃ ભલે તેમ કરીને બાધભ્રમની અતિવ્યાપ્તિ દૂર કરો પણ શું લક્ષ્મીભૂત सत्प्रतिपक्षित स्थणे पधे साध्याभावव्याप्यवान्पक्षः मेवी वि.विषयत्वेन। प्रतिistu संभावित छ ? हृदो वह्निमान् धूमात्, ह्रदो वल्यभावान् जलात् ॥१॥ स्थणे म. ते संवित होय ५५! पर्वतो वह्निमान् धूमात् - पर्वतो वह्यभाववान जिलात् स्थणे. तो ते प्रसिद्ध नथी. ४ तो पछी म धूमने तमे हुष्ट शा री ४६शो ? → (અમને તો ન કહેવામાં ઈષ્ટાપત્તિ જ છે કેમકે અમે તો અનુમિતિનો પ્રતિબંધ માત્ર જ છે भानामे छीमे.)
गादाधरी : तद्वत्त्वघटकसम्बन्धं वितापि दूषयति यथाकथञ्चिदिति ।
दीधितिः : यथाकथञ्चिसम्बन्धेन तद्वत्त्वञ्चातिप्रसक्तं, धूमादेरपि । ज्ञानरूपेण तदाश्रयत्वादिना वा सम्बन्धेन व्यभिचारादिमत्त्वात् ।
गादाधरी : अतिप्रसक्तम्-सद्धेतुसाधारणम्, तथाच पर्वतादौ ।। वल्यादिमत्त्वे साध्ये धूमादौ दुष्टताव्यवहारापत्तिरिति भावः ।। तादृशसम्बन्धस्य धूमादिरूपसद्धेतुसाधारणत्वं स्फुटयति धूमादेरिति ।।
ज्ञानरूपेण स्वविषयकज्ञानविषयत्वेन तदाश्रयत्वादिना, आदिना, | ---- सामान्य निरस्ति . (२७२) - -- -- -

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290