Book Title: Samanya Nirukti
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
।
-- -- -- - -- -- -- -- -- || एककालीनत्वादिपरिग्रहः, व्यभिचारादिमत्त्वात् वयभावववृत्तित्वसत्त्वात् ।
પૂર્વપક્ષઃ ભલે વન્યભાવવ્યાપ્યજલવન્દ્ર પર્વતમાં પ્રસિદ્ધ નથી. પણ હૃદમાં તો છે 11 ને ? બસ, તેને અમે જ્ઞાન વિ.–સંબંધથી પર્વતમાં અને ધૂમમાં લઈ જઈશું. આમ | દુષ્ટત્વવ્યવહાર ઉપપન્ન થઈ જાય છે.
ઉત્તરપક્ષ: અરે ! એમ ગમે તે સંબંધથી ગમે ત્યાં પ્રસિદ્ધ થઈ જાય તો તો સઢેતુઓ ५५ हुट बनी 04. सद्धेतु धूम ५५ धूमाभाववववृत्तिः वह्निः धूमश्च मे સમૂહાલંબન જ્ઞાનથી એકજ્ઞાનવત્ત સંબંધથી વ્યભિચારદોષવાનું બની જાય એટલે वह्निसाधने धूमो व्यभिचारी व्यवपत्ति मा.
गादाधरी : ननु यादृशसम्बन्धावच्छिन्नयत्प्रकारतानिरूपितम्मिविशेष्यताशालित्वेन ज्ञानस्य प्रतिबन्धकत्वं तेन सम्बन्धेन तद्वत्त्वमेव । दुष्टत्वमिति वाच्यम् । एवञ्च स्वरूपसम्बन्धाव-च्छिन्नसाध्याभावववृत्ति
त्वादिप्रकारतानिरूपितहेतुविशेष्यताशालित्वेनैव व्यभिचारादिज्ञानस्य । " प्रतिबन्धकतया तेन सम्बन्धेन तद्वत्त्वस्य च प्रकृतहेतावभावात् I नातिव्याप्तिरित्याशङ्का निराकुस्ते यादृशेति ।।
दीधितिः : यादृशसम्बन्धावगाहित्वेन ज्ञानस्य प्रतिबन्धकत्वं तेन पप तद्वत्त्वञ्च न सर्वत्र सत्प्रतिपक्षिते हेतावस्ति च क्वचित् सद्धेताविति कृतं । पल्लवितेन ।
गादाधरी : सर्वत्र सत्प्रतिपक्षित इति । हुदो वह्निमान धूमादित्यादिस्थले धूमादिरूपहेतौ व्याप्यताघटकसमवायादिसम्बन्धेन, वल्यभावव्याप्यधूमत्वादिमत्तायाः सत्त्वात् सर्वत्रेत्युक्तम् । क्वचित् सद्धेताविति । सद्धेतुतादशायां क्वचिदित्यर्थः । पर्वतो वह्निमान । ॥ धूमादित्यादौ विरोधिपरामर्शासमवधानदशायामपि प्रतिबन्धकता-॥
---- सामान्य नियुक्ति • (293) ----- -

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290