Book Title: Samanya Nirukti
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 233
________________ -- -- -- -- -- -- -- -- -- ७. हुदो वह्निमान् धूमात् भूतलं च घटवत् सेवा समूEiAHAL-विपनविषय ।। घामावqभूतांमi GRY Aucl xai हुदो वह्निमान् स्थणे घटाभाववद्भूतलं दोष જ બની જતાં અતિવ્યાપ્તિ આવી. गादाधरी : न च पक्षतावच्छेदकावच्छिन्नविशेष्यकसाध्यतावच्छेद। कविशिष्टसाध्यतन्निरूपितव्याप्तिविशिष्टहेतुतावच्छेदकावच्छिन्नप्रकारक ग्रहत्वव्यापकविषयिताघटितधविच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयिताकधर्मवत्त्वनिवेशान्न । [ दोषः, घटवद्भूतलादिविषयितायास्तादृशग्रहत्वाव्यापकत्वादिति वाच्यम्, ॥ કશ્ચિત્ - ના, એ દોષને દૂર કરવા અમે કહીશું કે પક્ષમાં સાધ્ય-હેતુવૈશિસ્યાવગાહન 1 २॥२As : अडत्वव्या५४ विषय होवा मे. वे हृदो धूमात् भूतलं । च घटवत् समूहाजन स्थणमा मले अडत्व छ. मने घटवभूतविषयता ५५छ । કિન્તુ શુદ્ધ દૂ વશ્વિમાન ધૂમાડૂ ગ્રહમાં તાદેશગ્રહત્વ છે પણ ઘટવભૂતલવિષયિતા તો તે જે નથી જ. આમ તાદશ ગ્રહત્વવ્યાપકવિષયિતા જ ન બનવાથી તાદશવિષયિતાઘટિત | [] ઘટવભૂતલંબુદ્ધિત્વ ધર્મ ન બન્યો. તેથી તદવચ્છિન્નપ્રતિબધ્ધતાનિરૂપિત પ્રતિબંધકતા-1 I વચ્છેદક ઘટાભાવવધૂ ભૂતલત્નાવચ્છિન્નવિષયિતા ન બની. તેથી તનિરૂપક, ઘટાભાવવધૂતલનિશ્ચયત્વ ન બનતાં અતિવ્યાપ્તિ સંભવતી જ નથી. એટલે લક્ષણ નિર્દષ્ટ જ છે. गादाधरी : यतः पद्धताद्यंशे वह्निमत्ताद्यनवगाहिनो निर्वह्निः पर्वत इति ज्ञानस्य या वह्निप्रकारकत्वाद्यनिरूपिती निवह्नित्वादिप्रकारिता| निरूपितपर्वतादिविषयिता सैवानाहार्यत्वविशिष्टतया वह्निमान् पर्वत |) इत्यादिज्ञानप्रतिबध्यतावच्छेदिका, तस्याश्च निर्वह्निः पर्वतो, वह्निमानित्याहार्यज्ञानसाधारण्ये मानाभावात् आहाय॑ज्ञानसामग्र्या। स्तादृशविषयिताप्रयोजकत्वासिद्धेः । विपरीतज्ञानाभावघटितायास्तादृशविषयिताप्रयोजकानाहार्य्यज्ञान---- सामान्य नियन्ति • (२२०) ------ ॥

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290