Book Title: Samanya Nirukti
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
----
-
-- -- -- -- -- - તકારકપ્રમાવિષયત્વે - પ્રથમ લક્ષણમાં પર્યવસાન. આ જ્ઞાનસંબંધિત્વવિશિષ્ટ યતૂપાવચ્છિન્ન અનુમિતિપ્રતિબંધકતાવચ્છેદક તત્ત્વમ્ - II / દ્વિતીય લક્ષણમાં પર્યવાસાન.
આમ તદ્ધત્વમ્ - તકારકપ્રમાવિષયત્વની વ્ય ક્રમથી યોજના કરતાં પ્રથમદ્વિતીયલક્ષણાર્થ બની જાય છે. અર્થાત્ બે ય લક્ષણની આ રીતે વિવક્ષા કરતાં બે ય A લક્ષણો પ્રસ્તુત લક્ષ્ય સ્થળે ચાલી જતાં અવ્યાપ્તિ રહેતી જ નથી એમ તેનો કહેવાનો (H
भाशय छे. । गादाधरी : नन्वेतावतैक कथं दर्शितसत्प्रतिपक्षादौ लक्षणसमन्वयः, ॥ तत्र प्रतिबन्धकतावच्छेदकीभूतविशिष्टविषयकत्वस्याप्रसिद्धेः, कथं वा ] M व्यभिचारादिकमादाय सव्यभिचारादावेव लक्षणगमनं व्यभिचारादि| विषयकत्वस्यैव प्रतिबन्धकतावच्छेदकतया व्यभिचारादेरतथात्वादित्यत ।
आह तच्चेति । ____ दीधितिः : तच्च द्विविधम्, विषयरूपं साधारण्यादि, बाधे च " प्रमितसाध्याभाववान् पक्षः, तद्विषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्ध-। ॥ कत्वात् । अविषयरूपञ्च विरोधिसामग्रीकालीनत्वादिकम् । तद्वत्त्वं च Y ज्ञानस्येव तद्विषयस्य हेतोरपीति ।
गादाधरी : तादृशप्रतिबन्धकतावच्छेकञ्चेत्यर्थः । भ्रमात्मकबाध-1 ) प्रतिबन्धकतामादायापादितायाः सद्धेतोर्दुष्टताया असम्भवं स्पष्टीकर्तुमाह ) M बाधे चेति । बाधज्ञाननिष्ठप्रतिबन्धकतायाञ्चेत्यर्थः, अवच्छेदक इति शेषः। | पक्षस्य वास्तवं साध्याभाववत्त्वं निविशते न तु वैज्ञानिकमिति सूचयितुं । - प्रमितेति । तद्विषयस्यावच्छेदकत्वे युक्तिमाह तद्विषयकत्वेनेति । तथा च । विषयविषयकत्वस्येव विषयस्यापि विषयितया अवच्छेदकत्वमक्षतमिति भावः ।
P
--------
U
---
सामान्य निस्ति
. (२r)
-
--
--
-

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290