________________
----
-
-- -- -- -- -- - તકારકપ્રમાવિષયત્વે - પ્રથમ લક્ષણમાં પર્યવસાન. આ જ્ઞાનસંબંધિત્વવિશિષ્ટ યતૂપાવચ્છિન્ન અનુમિતિપ્રતિબંધકતાવચ્છેદક તત્ત્વમ્ - II / દ્વિતીય લક્ષણમાં પર્યવાસાન.
આમ તદ્ધત્વમ્ - તકારકપ્રમાવિષયત્વની વ્ય ક્રમથી યોજના કરતાં પ્રથમદ્વિતીયલક્ષણાર્થ બની જાય છે. અર્થાત્ બે ય લક્ષણની આ રીતે વિવક્ષા કરતાં બે ય A લક્ષણો પ્રસ્તુત લક્ષ્ય સ્થળે ચાલી જતાં અવ્યાપ્તિ રહેતી જ નથી એમ તેનો કહેવાનો (H
भाशय छे. । गादाधरी : नन्वेतावतैक कथं दर्शितसत्प्रतिपक्षादौ लक्षणसमन्वयः, ॥ तत्र प्रतिबन्धकतावच्छेदकीभूतविशिष्टविषयकत्वस्याप्रसिद्धेः, कथं वा ] M व्यभिचारादिकमादाय सव्यभिचारादावेव लक्षणगमनं व्यभिचारादि| विषयकत्वस्यैव प्रतिबन्धकतावच्छेदकतया व्यभिचारादेरतथात्वादित्यत ।
आह तच्चेति । ____ दीधितिः : तच्च द्विविधम्, विषयरूपं साधारण्यादि, बाधे च " प्रमितसाध्याभाववान् पक्षः, तद्विषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्ध-। ॥ कत्वात् । अविषयरूपञ्च विरोधिसामग्रीकालीनत्वादिकम् । तद्वत्त्वं च Y ज्ञानस्येव तद्विषयस्य हेतोरपीति ।
गादाधरी : तादृशप्रतिबन्धकतावच्छेकञ्चेत्यर्थः । भ्रमात्मकबाध-1 ) प्रतिबन्धकतामादायापादितायाः सद्धेतोर्दुष्टताया असम्भवं स्पष्टीकर्तुमाह ) M बाधे चेति । बाधज्ञाननिष्ठप्रतिबन्धकतायाञ्चेत्यर्थः, अवच्छेदक इति शेषः। | पक्षस्य वास्तवं साध्याभाववत्त्वं निविशते न तु वैज्ञानिकमिति सूचयितुं । - प्रमितेति । तद्विषयस्यावच्छेदकत्वे युक्तिमाह तद्विषयकत्वेनेति । तथा च । विषयविषयकत्वस्येव विषयस्यापि विषयितया अवच्छेदकत्वमक्षतमिति भावः ।
P
--------
U
---
सामान्य निस्ति
. (२r)
-
--
--
-