Book Title: Samanya Nirukti
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
-AA
-- - -- -- -- -- -- - -- - विरोधिपरामर्शो यस्य सः मावो अर्थ ४२वी. सद्धेतु ५९पक्षमात्रवृत्ति 5 श.. 1 તેમ વિરોધિપરામર્શવાળા પણ હોઈ શકે છે.
गादाधरी : सद्धत्वोर्दुष्टत्वरूपाभासत्वायोगादाभासपदमन्यथा व्याचष्टे आभासत्वादिति ।
मारे सद्धत्वोरेव असाधारणप्रतिपक्षयोः आभासत्वात् [.. છે આભાસત્વ એટલે દુષ્ટત્વ. હવે સદ્ધતુમાં દુખત્વયોગ શી રીતે સંભવે? એટલે એનો અર્થ છે કરતાં દીધિતિકાર કહે છે કે અહીં આભાસત્વ અનુમિત્યજનકત્વમ્ લેવું.
गादाधरी : तबुद्धेरित्यत्र तत्पदस्य हेतुपरत्वं न सम्भवति, सत्प्रतिपक्षस्थले प्रतिबन्धकज्ञानस्य हेतुविषयकत्वानियमाद्धेतुवि
षयकत्वकथनस्याप्रयोजकत्वाद् बुद्धिपदस्यापि बुद्धिसामान्यपरत्वं न । सम्भवति हेत्वादिमात्रविषयकज्ञानस्याप्रतिबन्धकत्वादतस्तत्पदस्य।
हेतुपक्षोभयपरतया बुद्धिपदस्य साध्यवव्यावृत्तत्व-साध्याभावM व्याप्यवत्त्वावगाहिबुद्धि-परतया तबुद्धिपदं हेतुविषयकसाध्य
ववृत्तित्व-पक्षविषयकसाध्याभावव्याप्यवत्ताबुद्धिपरतया व्याचष्टे सतबुद्धेरिति ।
दीधितिः : तद्बुद्धेः हेत्वादौ साध्यवव्यावृत्तत्वादिबुद्धेः प्रतिबन्धकत्वं परमायाति न तु तद्विषयस्य दोषत्वम्, असत्त्वात्, अन्यथा । बाधभ्रमेणानुमित्यनुदयात् तस्यापि दोषत्वम् स्यात्, को हि साध्याभाव। तद्व्याप्यवत्ताभ्रमयोरनु-मितिविरोधित्वे विशेषः ।
___ मा२- पंतिम तद्बुद्धेः अनुमितिप्रतिबन्धकत्वात् धुं छ. म । M हेत्वोरेव' पूर्वपहने ही तत् ५४थी तुनी ४ ५२म थाय तो संभवतुं नथी. (मात्र હેતુબુદ્ધિ અનુમિતિપ્રતિબંધક નથી બનતી માટે) કેમકે સત્કૃતિપક્ષક સ્થળે
--
--
सामान्य निरहित . (२४१)
-
--
--

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290