Book Title: Samanya Nirukti
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 231
________________ -- -- -- -- -- -- -- -- -- - स्वरूपसम्बन्धात्मकतादृशज्ञानविषयकग्रहप्रतिबन्धकतावच्छेदक-" तात्मकतादृशज्ञानविरोधित्वमेव निवेशनीयम्, न तु विषयनिष्ठं निर्वाच्यतादृशज्ञानविरोधित्वम्, तस्यैव लक्षणत्वसम्भवेन शेषवैय र्थ्यप्रसङ्गात् । अत्र च विषयनिष्ठस्य निर्वाच्यतादृशज्ञानविरोधित्वस्यैव । तदपेक्षया लघुतया तदेवाह तादृशज्ञानविरोधित्वं वेति । दीधितिः : तादृशज्ञानविरोधित्वं वा हेतुदोषत्वम् । ज्ञानविरोधित्वञ्च तद्विषयविषयकग्रहविरोधिग्रहविषयत्वम् । एवंविधैव रीतिरुत्तरत्र सर्वत्र सव्यभिचारलक्षणादावनुसतव्या इत्यापि कश्चित् । गादाधरी : तादृशज्ञानविरोधित्वं यदि तादृशज्ञानप्रतिबन्धकतावच्छेदकस्वाववच्छिन्नविषयिताकधर्मवत्त्वं तदा पूर्वनिरुक्तयथाश्रुतMमूलार्थ एव पर्यवसानात् निर्वह्निः पर्वतो वह्निमानित्यादिस्थलीयदोषा-1 व्याप्तितादवस्थ्यमिति तन्निर्वक्ति ज्ञानविरोधित्वञ्चेति । तद्विषयविषयकेति।। । तथा च निर्वह्निः पर्वतो वह्निमानित्यादौ तादृशज्ञानविरोधिज्ञानाप्रसिद् ध्यापि तद्विषयविषयकस्य निर्वह्निः पर्वत इति ज्ञानस्य प्रतिबन्धकं । यद्वह्निमान् पर्वत इति ज्ञानं तद्विषयतामादायैव वह्निमत्पर्वतादिरूपतत्स्थ1 लीयाश्रयासिद्ध्यादौ लक्षणसमन्वयः । ___ सक्ष! ४२ छत य निर्वह्निः पर्वतो वह्निमा स्थणे पालमपर्वतमा व्याप्ति। ઊભી રહે છે કેમકે આ નિર્વતિત્વવિ.પર્વતમાં વહિવૈશિષ્ટય અને ધૂમવૈશિસ્ત્ર છે તેવું જે છે निर्वह्निपर्वतो वह्निमान् धूमात् शान. मेनु विशषिविषय पलिमपर्वत शान जनतुं 1 જ નથી કેમકે ઉક્તઆહાર્યજ્ઞાનનું તે વદ્ધિમત્પર્વતજ્ઞાન વિરોધી બની શકે નહિ આમ લિ આ વિરોધિવિષયકજ્ઞાન જ અપ્રસિદ્ધ હોવાથી આગળ લક્ષણની સંગતિ કરવાની વાત જ ક્યાં | २४ी ? આ અવ્યાપ્તિ દૂર કરવા માટે જ કશ્ચિત મત “તાદશજ્ઞાન દ્વિષયકજ્ઞાનવિરોધિ” ન છે. - ---- सामान्य निरस्ति . (२१८) - -- -- -

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290