Book Title: Samanya Nirukti
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 249
________________ -- -- -- -- -- -- -- - चिन्तामणिः ज्ञायमानं सदनुमितिप्रतिबन्धकं यत् तत्त्वं वा । चन्द्र. - अथ तृतीयलक्षणम् । ज्ञायमानं सत् अनुमितिप्रतिबन्धकं यत् तत्त्वम् । વન્યભાવવદ્દ શાયમાન થઈને અનુમિતિપ્રતિબંધક બને છે માટે ? | વહુન્યભાવવઠ્ઠદ દોષ બને. गादाधरी : असाधारण्यस्य पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगितात्मकस्य, सत्प्रतिपक्षस्य च पक्षनिष्ठसाध्याभावव्याप्य१ वत्त्वरूपस्य बुद्धेविरोधिविषयकतया साध्यवत्ताज्ञानविरोधित्वं । || निर्विवादमेव । एवञ्च तज्ज्ञानदशायां हेतोरनुमित्यजनकत्वात्तबुद्धेः ।। प्रतिबन्धकत्वमावश्यकमित्येतादृशयथाश्रुतार्थपरस्य दशाविशेषे इत्यादिमूलस्यानुत्थितिः, अन्यथा साधारण्यादिज्ञानस्य प्रतिबन्धकताया | अपि व्यवस्थापयितुमुचितत्वादतस्तादृशमूलमन्यथा । व्याख्यातुमवतरणिकामाह स्यादेतदिति । दीधितिः : स्यादेतत्, शब्दोऽनित्यः शब्दत्वात्, इत्यत्रासाधारणे-" ऽव्याप्तिः सर्वसाध्यवद्व्यावृत्तेस्तत्रासत्त्वात्,, ____ गादाधरी : इत्यत्रासाधारणे-एतत्स्थलीयासाधारण्यरूपदोषप्रकारकहेतुविशेष्यकभ्रमविषये सर्वसाध्यवव्यावृत्तत्वात्मके ।। अव्याप्तिरिति । तद्विषयकत्वस्य निरुक्तानुमित्यप्रतिबन्धकहेत्वविषयक-[) ज्ञानसाधारणतया तादृशप्रतिबन्धकतातिरिक्तवृत्तित्वादिति भावः । પક્ષવૃત્તિત્વે સતિ સાધ્યવ્યાપકીભૂતાભાવપ્રતિયોગિઅસાધારણ્યમ્ ? | સાધ્યાભાવવ્યાપ્ય હેતુમાપક્ષ સત્પતિપક્ષઃ | ---- सामान्य निरहित (235) - -- -- -

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290