________________
कुर्वन्ति, एवं समवसरणादिकरणविधिरेकैकस्मिन्नाव्यविधौ प्रत्येकं २ तावद्वक्तव्यो यावद्देवरमणे पवत्ते यावि होत्था इति तत ईहामगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं नाम तृतीयं दिव्यं नाट्यविधिमुपदर्शयन्ति ३, तदनन्तरं भूयोऽपि समवसरणादिविधिकरणानन्तरमेकतो चक्र-एकतश्चक्रवालं द्विधातश्चक्रवालं चक्रा चक्रवालं नाम चतुर्थ दिव्यं नाट्यविधिमुपदर्शयन्ति ४, तदनन्तरमुक्तविधिपुरस्सरं चन्द्रावलिप्रविभक्ति मूर्यावलिपविभक्ति वलयावलिपविभक्ति हसावलिपविभाक्ति एकावलिपविभक्ति तारावलिपविभाक्ति मुक्तावलिपविभक्ति कनकावलिपविभक्ति रत्नावलिप्रविभक्त्यभिनयात्मकमावलिप्रविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति ५ तदनन्तरमुक्तक्रमेण चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्तियुक्तमुद्गमनोद्गमनपविभक्तिं नाम षष्ठं नाट्यविधिमुपदर्शयन्ति ६ तत उक्तप्रकारेण चन्द्रागमनपविभक्तिसूर्यागमनप्रविभक्तियुक्तमागमनपविभक्तिनाम सप्तमं नाट्यविधिमुपदर्शयन्ति ७, तदनन्तरमुक्तक्रमेण चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्तियुक्तमावरणावरणप्रविभक्तिनामकमष्टमं नाट्यविधि ८ तत उक्तक्रमेणैव चन्द्रास्तमयनप्रविभक्तिसूर्यास्तमयनाविभक्तियुक्तमस्तमयनपविभक्तिनामकं नवमं नाट्यविधि ९ तत उक्तमकारेण चन्द्रमण्डलपविभक्तिसूर्यमण्डलपविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलपविभक्तिभूतमण्डलपविभक्तियुक्तं मण्डलपविभक्तिनामकं दशमं दिव्यं नाट्यविधि १० तदनन्तरं उक्तक्रमेण ऋषभमण्डलपविभक्तिसिंहमण्डलपविभक्तियविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसितमत्तगजविलसितमत्तयविलंबितमत्तगजविलंबितं विलंबिताभिनयं द्रुतविलम्बितं नाम एकादशं नाट्यविधि ११ तदनन्तरं सागरपविभक्तिनागरप्रविभक्तिअभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादशं नाट्यविधि १२ ततो नन्दापविभक्तिचम्पाप्रवि|भक्तचात्मकं नन्दाचम्पापविभक्तिनाम त्रयोदशं नाट्यविधि १३ ततो मत्स्याण्डकपविभक्तिमकराण्डकाविभक्तिजारपविभक्तिमारप्र
Jaln Education Timsinal
For Personal & Private Use Only
S
lainelibrary.org