Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीराजप्रश्नो मलयगिरीया द्वित्तः
"पट्टनं शकटैगम्य, घोटकैनौंभिरेव च । नौभिरेव तु यद गम्यं, पत्तनं तत्पचक्षते ॥१॥" द्रोणमुख-जलनिर्गमप्रवेशं, पत्तनमित्यर्थः, आकरो-हिरण्याकरादि आश्रम:-तापसावसथोपलक्षित आश्रयविशेषः संबाधो-यात्रासमागतप्रभूतजननि
स्थितिः
पूर्वभवप्रश्न वेशः सन्निवेश:-तथाविधमाकृतलोकनिवासः किं वा दचे' त्यादि, दत्त्वा अशनादि भुक्त्वा अन्तप्रान्तादि कृत्वा तपाशुभ
कैकयी ध्यानादि समाचर्य प्रत्युपेक्षाप्रमार्जनादि (मु०४७॥) केडयअद्धे जणवए होत्था' केकयीनामाद्ध-अधमात्रमा- मृगवन यत्वेनेति गम्यते, स हि परिपूर्णों जनपदः, केवलमर्द्धमार्यमद्ध चानार्यमार्येण चेह प्रयोजनमित्युद्धमित्युक्तं, जनपद आसीत्, पदेशिव० 'सबोउयफलसमिद्धे रम्मे नंदणवनप्पकासे, इत्यादि, सर्वत्तकैः-सर्वर्तुभाविभिः पुष्पैः फलैश्च समृद्धिमत्, एवं सू.४६-४ रम्यं-रमणीयं नन्दनवनप्रतिमं शुभसुरभिशीतलया छायया सर्वतः समनबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् । 'महया हिमवंते ' त्यादि राजवर्णनं प्राग्वत, धम्मिए' इति धर्मण चरति धार्मिको न धार्मिकः अधार्मिक, 8 तत्र सामान्यतोऽप्यधार्मिक स्यादत आह-अधर्मिष्ट:-अतिशयेनाधर्मवान् अत एवाधर्मेण ख्यातिर्यस्यासावधर्मख्याति: 'अधम्माणुए' इति अधर्ममनुगच्छति अधर्मानुगतः तथा अधर्ममेव प्रलोकते-परिभावयतीत्येवंशीलोऽधर्मप्रलोकी • अधम्मप्पजणणे, इति अधर्म प्रकर्षण जनयति-उत्पादयति लोकानामपीत्यधर्मप्रजननः अधर्मशीलसमुदाचारोन धर्मात् किमपि भवति तस्यैवाभावादित्येवमधर्मणव होत-सर्वजन्तूनां यापनां कल्पयन् “हणछिंदर्भिदापवत्तए' जहि छिद्धि भिद्धि' इत्येवं प्रवर्तकोऽत एव लोहितपाणिः-मारयित्वा हस्तयोरप्यप्रक्षालनात् अत एव पापः पापकर्मकारित्वात् चण्डः तीवकोपावेशात रौद्रो निस्तंशकर्मकारित्वात साहसिकः परलोकभयाभावात् 'उचणचण
Jain Education Intystall
For Personal & Private Use Only
Harillainelibrary.org

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302