Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 248
________________ श्रीराजप्रश्नो मलयगिरी-* चित्रश्रम णोपासक या वृत्तिः वर्णनम् ॥१२३॥ सेसे अणहे' इति 'आउसो' इति आयुष्मन् !,एतच्च सामर्थ्यात्पुत्रादेरामन्त्रणं, शेषमिति-धनधान्यपुत्रदारराज्यकुभवचनादि, |'ऊसियफलिहे' इति उच्छ्रितं स्फाटिकमिव स्फाटिकम्-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्ल्या परितुष्टमना इत्यर्थः, एषा वृद्धव्याख्या, अपरे त्वाहुः--उच्छ्रितः--अर्गलास्थानादपनीय ऊर्बोकृतो न तिरश्चीना, कपाटपश्चाभागादपनीत इत्यर्थः, उत्सृतो वा -अपगतः परिघा-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरियो वा, औदार्यातिरेकतोऽतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रातद्वारः भिक्षुकप्रवेशार्थ कपाटानामपि पश्चाकरणात , वृद्धानां तु भावनावाक्यमेव--सम्यग्दर्शनलामे सति न कस्माचित पाखण्डिकाद्विमेति शोभनमार्गपरिग्रहेण उद्घाटितशिरास्तिष्ठतोति भावः, 'चियत्तंतेउरघरपवेसे' 'चियत्ते 'ति नापीतिकरः अन्तःपुरगृहे प्रवेश:-शिष्टजनप्रवेशनं यस्य स तथा, अनेनानीर्ष्यालुत्वमस्योक्तम्, अथवा चियत्ता--प्रीतिकरो लोकानामन्तःपुरे गृहे वा प्रवेशो यस्यातिधार्मिकतया सर्वत्रानाशङ्कनीयत्वात् स तथा, 'चाउदसट्टमुद्दिद्वपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे ' इति, चतुर्दश्यामष्टम्यामुद्दिष्टमित्यवमावास्यां पोर्णमास्यां च प्रतिपूर्णम्-अहोरात्रं यावत् पोषधम्--आहारादिपोषधं सम्यक् अनुपालयन् , पोढफलगे'ति पीढम्-आसनं फलकम्--अवष्टम्भाथै 'सिज्जा' वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरः 'वत्थपडिग्गहकंबलपायपुंछणेणं'ति वस्त्रं प्रतीतं पतत् भक्तं पानं वा गृह्णातीति पतद्ग्रहः लिहादित्वादच्यत्ययः-पात्रं पादपो छनक-रजोहरणं औषधं प्रतीतं भेषज--पथ्यं 'अहापरिगहेहिं तवोकम्मोह अप्पाणं भावेमाणे विहरह' सुगम, क्वचित्पाठ:--' बहूहि सीलव्यगुणवेरमणपोसहोववासेहिं अप्पाणं भावेमाणे विहरइ' इति, तत्र शीलवतानि-स्थूलपाणाति ॥१२॥ dain Education Intel For Personal & Private Use Only Xllainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302