Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 283
________________ पातादिः आहारनीहारोच्छासनि पासादि द्युतयः प्रमोगा, इड(कं-मासिकं, ये साबिरसातो स्थापो, गोफलि नाम यत्र गोभक्तं प्रक्षिप्यते, पच्छि कापिटकं च प्रमोतं, गडाका मागिता २ देशविरोगसिद्धा, आढकायोतकात्यहाईवस्थाकुलवार्द्धकुलवा मगधदेशपसिद्धा धान्यमान विशेषाः, चीगितामारिकामोशिकादायका मापदेशासिद्धारा रसमानविशेषाः, दीपचम्मको-दीपस्थगनकं, 'एवामे'सादि निगम कठय, उतं चैतदन्यत्रापि-"जह दोनो महइ घरे | पलीविओ तं घरं पगासेइ । अप्पपयारे तं तं एवं जोगो सदेहाई ॥१॥” इति ॥ (मू. ६७-६८-६९-७०-७१७२-७३-७४)॥ तए ण पएसी राया केसि कुमारसमण एवं वासी-एवं खलु भैते! मन अजगात एस सना जाव समोसरणे जहा तजीवो तं सरीरं नो अन्नो जीयो अन्न सरीरं तयाणतरचणं मम पिउगोऽवि एस सण्णा तयाणंतरं ममवि एसा सग्गा जाव समोसरग,तं नो खलु अहं बहुपुरिसपरंपराग कुलनिस्सियं दिदि छंदेस्सामि, तए णं केसीकुमारसमे पास राय एवं वधासी-माणं तुम परसी! पच्छा. णुताविए भवेजासि जहा व से पुरिले अपहारर, केणं भंते! से अपहारर?,परसी! से जहाणामए केई पुरिसा अत्थत्थी अस्थगवेसी अत्यलुगा अत्यखिया अत्यपिवासिया अत्थगवेसगयाए विउलं पणियभंडमायार सुबहुं भतपाणप्रत्ययगं गहाय एग महं अकामियं छिनावायं दीहमळ अडविं अणुपविट्ठा, तर णं ते पुरिसातीले अकामियार अडवीर कंचि देसं अगुप्पता समाणा एगमहं अया For Personal & Private Use Only miganelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302