Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 298
________________ श्रीराजमश्नो बलयगिरीया वृत्तिः दृढप्रतिज्ञा दिक्षादि सू.८४ ।१४८॥ पुणानां मध्ये या अतिशयेन कुशलास्ता निपुणकुशलास्ताभिः, अत एव विनीताभिः, 'चेडियाचक्कवाले ति चेटिकाचक्रवालेनाय स्वदेशसंभवेन वर्षधराणां-वर्द्धितकायोगेण नपुंसकीकृतानामन्तःपुरमहल्लकानां कञ्चुकिनाम्-अन्तःपुरप्रयोजननिवेदकानां प्रतिहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्तः, तथा हस्ताद् हस्तं-हस्तान्तरं संहियमाणः अकादई परिभोज्यभानः परिगीयमानस्तथाविधवालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया उवगूहिज्जमाणे' इति आठिङ्ग्यमानः 'अवयासेज्जमाणे ' इति आलिङ्गनविशेषेण 'परियं दिज्जमाणे' इति स्तूयमानः 'परिचुं. बिज्जमाणे' इति परिचुम्ब्यमानः 'गिरिकंदरमल्लीगे इव चंगवरपायवे' इति गिरिकन्दरायां लोन इव चम्पकपादपः सुखमुखेन परिवदिष्यते, 'अर्थत' इति व्याख्यानतः करणत:-प्रयोगतः 'सेहावेहह' सेधयिष्यति-निषादयिष्यति शिक्षापयिष्यति-अभ्यासं कारयिष्यति ॥ (मू०८३)॥ तएणं से ढपतिण्णे दारए उम्मुक्कबालभावे विण्णायपरिणयमिते जोवणगमणुपत्ते बावत्तरिकलापंडिए अट्ठारसविहदेसिप्पगारभासाविसारए णवंगसुत्तपडिबोहए गीयरई गंधाणकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्ठियविलाससंलावनिउणजुत्तोवयारकुसले हयः जोही गयजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसीर वियालचारीयाविभविस्सइ । तए णं तं दृढपइण्णं दारगं अम्मापियरो उम्मुक्वालमा जाब वियालच.रिं च वियाणित्ता विउलेहिं अन्नभोगेहि य पाणभोगहि य लेणभोगेहि य वत्थभोगेहि य सयणभोगेहि य ॥ १४८॥ Jain Education.in For Personal & Private Use Only Manelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302