Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 296
________________ भीराजपनी मलयगिरीया वृत्तिः कलाशिक्षणादि ॥१४७॥ परिमंडियाहिं सदेसणेवत्थगहियसाहिं इंगियाचत्तियपत्थियवियाणाहिं निउणकुसलाहिं विगीयाहिं चेडियाचकवालतरुणिवंदपरिवाल परिखुरे परिसधरकंचुइमहयरवंदपरिविवले ह. स्थाओ हत्थं साहरिज्जमाणे उबनञ्चिजमाणे २ अंगेणं अंगं परिभुजमाणे उवगिज्जेमाणे२ उबलालिज्जमाणे २ अवतासि २ परिचुंबिजमागे २ रम्मेसु मणिकोहिमतलेसु परंगमाणे २ गिरिकदरमहीणे विव चंपगबरपायवे णिडाघायंसि सुहंसुहेणं परिवस्सिइ । तए णं तं दृढपतिण्णं दारगं अम्मापियरो सातिरेगअट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणणखत्तम सि पहायं जयबलिकम्मं कयकोउअमंगलपायच्छित्तं सदालंकारविभूसियं करेत्ता महया इडोसकार समुदएणं कलायरियस्स उवणेहिंति। तए णं से कलायरिए तं दृढपतिण्णं दारगं लेहाइयाओ गणि यपहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ अत्थओ पसिक्खावेहि य सेहावेहि य, तं-लेहं गणियं रूवं नई गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवयं पासगं अट्ठावयं पारेका दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजं पहेलियं मागहियं णिहाइयं गाहं गीइयं सिलोगं हिरण्णजुतिं सुवपणजुति आभरणविहिं तरुणीपडिकम्म इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं कुक्कुडलक्खणं छत्तलक्खणं चक्करक्षणं दंडलक्षणं असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविजं गरमाणं खंधवारं माणवारं V॥१४७॥ Jain Education In A For Personal & Private Use Only Hainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302