Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
दृढप्रतिज्ञ जन्मादि.
श्रीराजपत्री मलयगिरी वा चिा ॥१४६ ॥
स्संति २त्ता तस्सेव मित्त जाव परिजणस्स पुरतो एवं वइस्संति-जम्हा ण देवाणुप्पिया! इमंसि दारगंसि गन्भगयंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होऊ णं अम्हं एयस्स दारयस्स दढपइपणे णामेणं । तए णं तस्स ढपइण्णस्स दारगस्स अम्मापियरो नामधेज्जं करिस्संति-दृढपइपणो य२,तए णं तस्स अम्मापियरो अणुपुत्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिजकरणं च पजेमणगं च पडिवद्धावणगं च पचंकमणगं च कनवेहणं च संवच्छरपडिलेहणगं च चलोवणयं च अन्नाणि य बहूणि गम्भाहाणजम्मणाइयाई महया इडीसकारसमुदएणं करिस्संति ॥ (सू० ८२)॥
संपलियंकसन्निसन्ने' इति पद्मासनसन्निविष्टः 'सर्व कोह 'मित्यादि क्रोधमानमायालोभाः प्रतीताः प्रेम-अभिष्वंगमा देष-अप्रीतिमात्रः अभ्याख्यानम्-असद्दोषारापर्ण पैशून्य-पिशुनकर्म परिवाद-विप्रकीर्णापरदोषकथा अरतिरती धधिङ्गेिषु मायामृषा-वेषान्तरकरणतो लोकविप्रतारगं मिथ्यादर्शन-मिथ्या तत् शल्यमिा मिथ्यादर्शनशल्यं । 'अडाई' इत्यादि, 'आजोगपओगसंपउत्ताई' इति, आयोगस्य-अर्थलाभस्य प्रयोगाः आयाः संप्रयुक्ता-व्यापारिता यैस्तानि आयोगप्रयोगसंप्रयुक्तानि 'विच्छड्डियपउरभत्तपाणाई' इति विच्छबिते त्यक्ते बहुजनबहुभोजनदानेनाविशिष्टोच्छिष्टसंभवात् संजातविच्छ वा-नानाविधभक्तिके भक्तपाने येषां तानि तथा, बहुदासोदासनोपहिषगवेलकाः प्रभता येषां तानि तथा । 'पढमे दिवसे ठिइपडियं करेंति' इति स्थिती-कुलमा दायां पतिता-अन्तता या प्रक्रिया पुत्र
Jain Education InHA
For Personal & Private Use Only
brary.org

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302