Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 300
________________ श्रीराजपनी मलय गिरी या वृत्तिः मूत्रस्य उरसंहार मू०८५ ॥१४९॥ परियागं पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहई भत्ताई पञ्चक्खाइस्सइ २ त्ता बहूई भचाई अणसणाए छेइस्सइ २ ता जस्सहाए कीरइ णग्गभावे केसलोचबंभचेरवासे अण्हाणगं अदंतवणं अणुवहाणगं भूमिसेजाओ फलहसेजाओ परघरपवेसो लडावलडाई माणावमाणाई परेसिं हीलणाओ बिसणाओ गरहणा उच्चावया विरूवा बावीसं परोसहोवसग्गा गामकंटगा अहियासिज्जते तमढ़े आराहेइ२त्ता चरिमेहिं उत्सासनिस्सासेहिं सिज्झिहिति मुच्चिहिति परिनिबाहिति स दुक्खाणमंतं करेहिति ॥ (सू०८४) ॥ सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीर वंदइ नमसइ वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । णमो जिणाणं जियभयाणं । णमो सुयदेवयाए भगवतीए । णमो पण्णत्तीए भगवईए । णमो भगवओ अरहओ पासस्स पस्से सुपस्से पस्सवणा णमो ९ । रायप्पसेणीयं सम्मत्तं ॥ (सू. ८५) ॥ ग्रंथाग्रं सूत्र २१००।। 'नवंगसुत्तपडियोहिए' इति द्वे श्रोत्र द्वे नयने दे नासिके एका जिह्वा एका त्वक् एकं मन इति सुप्तानोव बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तवेतनावंति कृतानि यस्य स तथा, व्यवहारभाष्ये 'सोत्ताई नव सुत्ताई' इत्यादि, 'अद्वारसविहदेसीप्पयारभासाविसारए' अष्टादश्वविधाया-अष्टादशभेदाया देशोपकारापा-देशीवरूपाया भाषाया विशारदो-विचक्षणः, तथा गीतरतिः तथा गन्धर्व गीते नाट्थे च कुशला हयेन युध्यते इति हययोधी एवं गनयोधो रथयो NROEN Jain Education For Personal & Private Use Only Flanelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302