Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 301
________________ Jain Education 译本中变非 众中 * 本磊 本版本中 श्री बाहुयोधी तथा बाहुभ्यां प्रमृदुनातीति बाहुनमद्दीं साहसिकत्वात् विकाले चरतीति विकालचारी 'सहसंजमतवसुवरियफलनिवाणमग्गेण ' त्ति सर्वसंयमः सर्वगानां मनोवाक्कायानां संयमनं तत्य सुवरिवस्य च आशंसादिदोषरहितस्य तपसो यत्फलं - निर्वाणं तन्मार्गेण, किमुक्तं भवति ? - सर्वसंयमेन सुचरितेन च तपसा निर्माणग्रहणमनयोर्नि पणिफलत्वख्यापनार्थ, 'मणोमाणसियति मनसि भवं मानसिकं तच्च कदाचिद्वचसापि प्रकटितं भवति तत उच्यते - मनसि व्यवस्थितं, ' इयं ' ति क्षपितं क्षयं नीतमिति भावः, 'पडिसेवियं 'ति प्रतिसेवितं स्यात् स्त्र्यादि अधःकमै भूमौ निखातं रहःकर्मस्थान 'पसिंहीणाओ ' इति हीलनानि सद्भूतहीनोत्पस्याद्युद्घट्टनानि निन्दनानि -परोक्षे जुगुप्सा आतापनानि खिंसनानि 'धिग् मुंड ते ' इत्यादि वाक्यानि तर्जनानि अङ्गुल्या निशेपपुरस्सरं निर्भर्त्सनानि ताडनानि कशा दिघाताः ॥ सु० ८४-८५ ) ॥ इतिमलयगिरिविरचिता राजप्रश्नोयोपाङ्गवृत्तिका समर्थिता ॥ प्रत्यक्षरं गणनतो, ग्रन्थमानं विनिश्चितम् । सप्तत्रिंशच्छतान्यत्र, श्लोकानां सर्वसंख्यया ॥ १ ॥ ३७०० । aa इति श्रीमन्मलयगिर्याचार्यवर्यविहितवृत्तियुतं श्रीराजप्रश्नीयाख्यं द्वितीयमुपागं समाप्तम् For Personal & Private Use Only ****-6***** 169****46 को www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302