Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
लाई विच्छिपणविपुकमवणसयमासणजाणवाहणाई बहुधणबहुजातरूवरययाई आओगपओयसपउत्ताई विच्छड्डियापनमसपाणाई बहदासीदासगोमहिसगवेलगप्पभूयाइं बहुजणस्स अपरिभूताई, तत्थ अनयस्सु कुलेसु पुत्तत्ताए पञ्चाइस्सइ । तए णं तंसि दारगंसि गम्भगयंसि चेव समाणसि अम्मापिऊणं धम्मे ढ्दा पहण्णा भविस्सइ । लए णं तस्स दारयस्स नवण्हं मासाणं बहुपडिपुकाणं अट्टमाण राइंदियाणं वितिकताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुनसुजायसवंगसुंदरंग ससिसोमाकारं कंत पियदसणं सुरूवं दारयं पयाहिसि । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिबझिय करेहिंति हतियदिवसे चंदसूरदंसणिगं करिस्संति छट्टे दिवसे जागरियं जागरिस्संति एक्काइसमे दिवसे वीइक्कते संपत्ते वारसाहे दिक्से णिविते असुह जायकम्मकरणे चोक्खे संममिओदलिते विउलं असणपाणखाइमसाइमं उबक्खडावेस्संति २ मित्तणाइणियमसयणसंबंधि परिजणं आमंतेत्ता तो पच्छा पहाया कयवलिकम्मा जाब अलंकिया भोयणमंडसि सुहासणवरगया ते मिखाइ जाव परिज गेण सहि विउलं असणं ४ आसाएमाणा बिसाएमाणा परिभुजेमाणा परिभाएमाणा एवं चेवणं विहरिस्संति, जिमियभुतुत्तरागयावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तणाइ जाव परिजणं विउलेणं वस्थगंधमल्लालंकारेणं सकारेस्संति सम्माणि
Jain Education in
For Personal & Private Use Only
anelibrary.org

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302