Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 297
________________ प्रविचारं वह पडिवूहं चकबूहं गरुलघूहं सगडबूहं जुद्धं नियुई जुद्धजुखं अद्विजुद्ध मुद्विजुडं याहजुई याजुद्ध ईसस्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं मणिपागं धाउपागं सुत्तखेडं वहखेडु णालियाखेडं पत्तच्छेनं कडगच्छेज सज्जीवनिजीवं सउणरुयमिति । तए णं से कलायरिएतं दृढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावतरि कलाओ सुत्तओ य अस्थओ य गंधओ य करणो य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिति। तए णं तस्स दवाइफ्णस्स दारगस्स अम्मापियरोतं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति २ विउलं जीवियारिहं पीतीदाणं दलइस्संति विउलं जीवियारिहं० दलइसा पडिविसजेहिंति ॥ (सू०८३)॥ 'खीरधाईए' इत्यादि, क्षीरधाच्या-स्तनदायिन्या मण्डनधाच्या-मण्डयित्र्या मजनधाच्या-स्नापिकया क्रीडनधाञ्या-क्रीडाकारिण्या अङ्कधाच्या-उत्सङ्गधारिण्या ' अन्नाहि य बहूहिं' इत्यादि, कुब्जिकाभिः-चक्रजवाभिः लासिकाभिलकुसिकाधि मिलाभिः सिंहलीभिः पुलिंद्रीभिः पक्कगीभिः बहलीभिः मुरण्डीभिः शबरोभिः पारसोभिः एवंभूताभिर्नानादेशैः-नानादेशोभिर्नानाविधानार्यप्रदेशोत्पन्नाभिः 'विदेसपरिमंडियाहिं' इति विदेश:-तदीयदेशापेक्षया रदपतिजन्मदेशस्तस्य परिमण्डिकाभिः इङ्गितं-नयनादिचेष्टाविशेषः चितित-परेण स्वहृदि स्थापितं पार्थितं च-अभिलपितं च विजानते यास्तास्तथा ताभिः, स्वदेशे यत् नेपथ्य-परिधानादिरचना तद् गृहीतो वेषो यकाभिस्तास्तथा ताभिः, नि Jain Educa For Personal & Private Use Only new.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302