Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 291
________________ संडबोहए। इति कमलाकरा:-इदास्तेषु नलिनीखण्डास्तेषां बोके 'उत्थिते, उदयप्राप्ते - सरिए' आदित्ये सहस्ररश्मौ दिनकरे' दिवसकरणशीले तेजसा ज्वलिते । रेरिजमाणे' इति हरिततया देदीप्यमाने 'मा | तमे पुर्व रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविजासि' इत्यादेप्रैन्थस्यायं भावार्थ:-पूर्वमन्येषां दात्रा भत्ता सम्मति जैनधर्मप्रतिपच्या तेषामदात्रा न भवितव्यमस्माकमंतरायस्य जिनधर्मापभ्राननस्य च प्रसक्तेः। 'वेयणा पाउन्भूया उजला' इत्यादि, उज्ज्वला दुःखरूपतया निर्मला सुखलेशेनाप्यकलङ्कितेति भावः विपुला-विस्तीर्णा सकलशरीरव्यापनात प्रगाढा-प्रकर्षण ममेप्रदेशिव्यापितया समवगाढा, कर्कश इव कर्कशा, किमुक्तं भवति ?-यथा कर्कशपाषाणसंघर्षः शरीरस्य खण्डानि त्रोटयति एवमात्मपदेशान् त्रोटयंतो या वेदनोपजायते सा कर्कशा, तथा कटुका पित्तप्रकोपपरिकलितस्य रोहण्यादिकद्रव्यमिवोपभुज्यमानमतिशपेनापीतिजनिकेति भावः, परुषा मनसोऽनोव रूक्षस्वजनिका, निष्ठुरा-अशक्यप्रती कारतया दर्भदाऽत एव चण्डा-रुद्रा तोबा-अतिशायिनी दु:खा-दुःखरूपा दुर्लया पितज्वरपरिगतशरोरे व्युत्क्रान्त्या चापि-दाहोल्पच्या चापि विहरति-तिष्ठति ॥ (मू०७४-७५-७६-७७-७८-७९-८०)॥ तए णं से पएसी राया सूरीयकताए देवीए अत्ताणं संपलद्धं जाणित्ता सूरियकताए देवीए मगमावि अप्पदस्समाणे जेणेव पोसहसाला तेणेव उवागच्छह २त्ता पोसहसाल पमजह २त्ता उच्चारपासवगभूमि पडिलेहेइ २त्ता ब्भसंथारगं संथरेइ २त्ता दम्भसंथारगं दुरूहइ २त्ता पुरत्याभिमुहे संपलियकनिसन्ने करयलपरिग्गहियं सिरसावत्तं अंजलि मत्वएत्तिकहु एवं वयासी-नमोऽस्थ Jain Education in t e For Personal & Private Use Only hainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302