Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 290
________________ श्रीराजप्रश्नो मलयगिरीया वृत्तिः दानाय राज्यभाग: विवदान मू.७९-८० ॥१४४॥ सिस्स रन्नो इमं रहस्सभेयं करिस्सइत्तिकपएसिस्स रपणो छिद्दाणि य मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी२ विहरइ । तए णं सूरियकंता देवी अनया कयाइ पएसिस्स रणो अंतरं जाणइ असणं जाव खाइमं सबवत्थगंधमल्लालंकारं विसप्पजोगं पउंजइ, पएसिस्स रणो ण्हायस्स जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुक्तं असणं वत्थं जाव अलंकारं निसिरेइ घातइ । तए णं तस्स पएसिस्स रणोतं विससंजुतं असणं ४ आहारेमाणस्स सरीरगंमि वेयणा पाउन्भूया उजला विपुला पगाढा कक्कसा कडुया चंडा तिवा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरे दाहवकति यावि विहरइ ॥ (सू०८०)॥ 'कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते' इति, अत्र यावत् करणात् “फुरलुपलपलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगकिंसुयसुयमुहपलासपुप्फगुनरागसरिसे कपलागरनलिगिांडबोहर उठियमि सूरे सहस्सरस्सिम्मि दिणयरे' इति परिग्रहः, अस्यायमः कल्यमिति श्वः प्रादुः-पाका, ताः प्रकाशनभातायां रजन्यां फुल्लोत्पलकमलकोमलोन्मीलिते फुलं-विकसितं तच्च तत् उत्पलं तब कमलश्व-हरिणविशेष: फुल्लोत्प- | लकमलौ तयोः कोमलम्-अकठोरमुन्मीलितं यथासंख्य दलानां च नयनयोश्च यस्मिन् ततया तस्मिन्, अथ रजनीविभातान्तरं पाण्डुरे-शुके प्रभाते, 'रत्तासोगे'त्यादि, रक्ताशोकस्य प्रकाशः स च किंशुक च-पलाशपुष्पं शुकमुखं च गुआ-फलविशेषो रक्तकृष्णस्तदर्धे च तानि तेषां सहशे-आरक्तया समाने 'कमलागरनलिणि ॥१४॥ Jain Educa For Personal & Private Use Only waamainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302