Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 282
________________ शिप्रदेशि वादः मू.६८-७४ 44 श्रीराजप्रश्नी. 'अस्थि णं भंते ! एस पन्नाउवमा' अस्ति भदन्त ! प्रज्ञातो-बुद्धिविशेषादुपमा, 'अगगणनायगे 'त्यादि, मलयगिरीया वृत्तिः जा गणनायका:-प्रकृतिमहत्तराः दण्डनायका:-तन्त्रपाला राजेश्वरतलबरमाडम्बिक कौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहमन्त्रि महान्त्रिगणकदौवारिकाः पागुक्तस्वरूपाः अपात्या-राज्याधिष्ठायकाः चेटा:-पाद मृलिकाः पीठम:-प्रागुक्ता नगर-नगर॥१४०॥ वासिप्रकृतयः निगमा:-कारणिकाः दता-अन्येषां गत्वा गजादेशनिवेदकाः संधिपाला-राज्यसन्धिरक्षकाः 'नगरगुत्तिया' इति नगररक्षाकारिणः 'ससक्ख' इति मसाक्षि सहोद-सलोद्धं 'सगेवेज' ग्रीवानिबद्धकिंचिल्लोध्रमित्यर्थः, 'अवाउडं' अप्रा-बन्धनबद्धं चौरमिति । 'भेरि दडं चेति भेरी-ढक्का दण्डो वादनदण्डः। 'वाम वामेण मित्यादि, वाम वामेन एवं दंड डेणेत्याद्यपि भावनीय । 'देह नामेगे नो सन्नवह' इति ददाति-दानं प्रयच्छति न संज्ञापयति-न सम्यगालापेन संतोषयति, चतुर्भङ्गी पाठमिद्धा, 'एवामेव पएसि! तुमपि ववहारी' इति यद्यपि त्वं न सम्यगालापेन मां संतोषयसि तथापि मम विषये भक्तिवहमानं च कुर्वन् आद्यपुरुष इव व्यवहार्यव नाव्यवहारी, एतावता च 'मृढतराए तुम पएसी! तओ कट्टहारयाओ' इत्यनेन वचसा यत् कालुष्यमापादितं तदपनीत परमं च संतोष प्रापित इति । 'हंता पएसी हथिस्स! कुंथुस्सय समे चेव जीये' इति प्रदेशानां तुल्यत्वात , केवलं संकोचविकोचधर्मत्वात् कुन्थुशरीरे संकुचितो भवति, हस्तिशरीरे विम्तनः उक्तश्च-"आसज कंथदेहं तत्तियमित्तो गयंमि गयमित्तो। न य संजुज्जइ जोवो संकोयविकोयदोहि ॥॥ अत्र न संयुज्यते जोवःमकोचविकोचदोपाभ्यामिति, नयोस्तस्य म्वभावनयाऽभ्युपगमात , तथा चात्र प्र. दीदृष्टान्तो वक्ष्यते, अथवा 'कम्मतराए चेये त्यादि, 'कर्म' आयुष्कलक्षणं क्रिया-कायिक्यादि आश्रवः-माणाति १४०॥ Jain Education Inteza For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302