Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
द्रव्यानां पुष्पताम्बूलादीनां 'विउसरणयाए' इति व्यवसरणेन--व्युत्सर्जनेन, अचित्तानां द्रव्याणाम्-अलङ्कारवस्त्रादीनामव्यवसरणेन-अव्युत्सर्गेण, कचित् "विउसरणयाए' इति पाठः, तत्र अचित्तानां द्रव्याणां--छत्रादीनां व्युत्सर्जनेन
परिहारेण, उक्तं च- अयणेइ पंच कहाणि रायवरचिंधभूयागि । छत्तं खगो वाणह मउडं तह चामराओ य ॥२॥' इति, * एका शाटिका यस्मिन् तत्तथा तच्च तद उत्तरासंगकरणं च-उत्तरीयस्य न्यासविशेषरूपं तेन, चक्षुस्स्पर्श--दर्शने 'अंजलिपग्ग
हेण ' हस्तजोटनेन, मनस एकत्रीकरणेन-एकत्वविधानेन, 'पाडिहारिएण पीढफलगसेज्जासंथारगेणं निमंतेहिति' प्रातिहारिकेण--पुनः समर्पणीयेन । 'अवियाई चित्ता! जागिस्सामो' इति 'अवियाई इति अपि च चित्ते परिभावयामो 'लग्गा' इति भावः, कचित्पाठः आवियाई चित्ता ! समोसरिस्सामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवस रिष्यामो वर्तमानयोगेन, 'फुट्टमाणेहिं मुइंगमस्थएहि'ति स्फुटद्भिरतिरभसास्फालनात् मर्दलमुखपुटैः द्वात्रिंशद्विधैः द्वात्रिंशत्पात्रनिबद्धनाटकैर्वरतरुणयुक्तैरुपनृत्यमानः तदभिनयपुरस्सरं नर्तनात् उपगीयमानः तद्गुणानां गानात्। 'दसणं कंखेइ ' इत्यादि, काऋति प्रार्थयते स्पृटते अभिलपति चत्वारोऽप्येकार्थाः । 'चउहिं ठागेहि' इति आरामादिगतं श्रमणादिकं नाभिगच्छतीत्यादिकं प्रथम कारणं, उपाश्रयगतं नाभिगच्छतीत्यादि द्वितीयं, मातिहारिकेण पीठफलकादिना नामन्त्रयतीत्यादि तृतीयं, गोचरगतं नाशनादिना प्रतिलाभयतीत्यादि चतुर्थ, एतैरेव चतुर्भिः स्थानैः केवलिप्रज्ञप्तं धर्म लभते श्रवणतया-श्रवणेनेति भावः, 'जत्यवियण 'मित्यादि, यत्रापि श्रमणः-साधुः माहन:-परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राश्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथमं कारणं, एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि, 'तुझं च णं चित्ता !
Jain Education Int
l
For Personal & Private Use Only
M
ainelibrary.org

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302