Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥ १३०॥
ज्ञानानि, चतुर्मानका मू०६४
'आसाणं समं किलामं सम्ममवणेमो' इति, अश्वानां सम-श्रमं खेदं क्लम-ग्लानिं सम्यक् अपनयामःस्फोटयामः 'जडा खलु जड' मित्यादि, जडमूढअपण्डितनिर्विज्ञानशब्दा एकाथिका मौख्यप्रकर्षप्रतिपादनार्थ चोक्ताः, 'सिरिए हिरिए उवगए उत्तप्पसरीरे' इति श्रिया-शोभया हिया-लज्जया उपगतो-युक्तः, परमपरिषदादिशोभया गुप्तशरीरचेष्टाकतया चोपलम्भाव, उत्तप्तशरीरो-देदीप्यमानशरीरः, अत्रैव कारणं विमृशति-एप किमाहारयति-किमाहार गृह्णाति ?, न खलु कदन्नभक्षणे एवंरूपायाः शरीरकान्तरुपपत्तिः, कण्डूत्यादिसद्भावतो विच्छायत्वप्रसक्तेः, तथा कि परिणामयति-कीदृशोऽस्य गृहीताहारपरिणामो?, न खलु शोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वे यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे-'कि साइ कि पियइ ?, तथा कि दलयति-ददाति, एतदेव व्याचष्टे-किं प्रयच्छति !, येनैतावान् लोकः पर्युपास्ते, एतदेवाह-'जन्नं एस एमहालियाए माणुसपरिसाए महया२ सद्देण बूया' इति बो, यस्मिंश्वेत्थं चेष्टमाने 'साएविय ण'मित्यादि स्वकीयायामपि उद्यानभूमौ न संचाएमो-न शक्नुमः सम्यक्-प्रकाशं स्वेच्छया पविचरितुं, एवं संप्रेक्षते-स्ववेतसि परिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादीत-चित्ता' इत्यादि, 'अधोवहिए' इति अधोऽवधिका-परमावधेरधोव
य॑वधियुक्तः, 'अन्नजीविए' इति अन्नेन जीवितं-प्राणधारणं यस्यासावन्नजीवितः। 'से जहानामए' इत्यादि, ते यथा नाम इति वाक्यालङ्कारे 'अंकवणिजो' अङ्करत्नवणिज शङ्खवणिजो मणिवणिजो वा शुल्क-राजदेयं भागं भ्रंशयितुकामाः शङ्कातो न सम्यग् पन्थानं पृच्छन्ति, 'एवमेव तुम' मित्यादि, दान्तिकयोजना मुगमा । 'उग्गहे' त्यादि, तत्राविवक्षिताशेषविशेषस्य सामान्यरूपस्यानिर्देश्यस्य रूपादेरवग्रहणमवग्रहः तदर्थगतासद्भुतसद्भुतविशेषालोचनमीहा प्रक्रान्तार्थविशेषनि
॥१३०॥
dain Education
For Personal & Private Use Only
Tilw.jainelibrary.org

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302