Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
安字變字契》炎字学獎》英孚交》
प्रियः प्रेमनिबन्धनत्वात् मनोज्ञो मनसा सम्यगुपादेयतया ज्ञातत्वात मनसा अभ्यते-गम्यते इति मनोऽमः स्थैर्यगुणयोगात स्थैर्यो विश्वासको विश्वासस्थान संमतः कार्यकरणेन बहुमतो बहुत्वेन अनल्पतया मतो बहुमतः कार्यविघातस्य पश्चादपि मतो बहु(अनुमतः रत्नकरण्डसमानो, रत्नकरण्डकवदेकान्तेनोपादेय इति भावः, 'जीविउस्सविर' इति जीवितस्योत्सव इव जीवितोत्सवः स एव जोवितोत्सविकः,हृदयनन्दिजननः, उदुम्बरपुष्पं शलभ्यं भवति ततस्तेनोपमान, 'सूलाइयं वा' इत्यादि * शूलायामतिशयेन गतं शूलातिगं,एतदेव व्याचष्टे-शूलायां भिन्नः शूलाभिन्नः स एव शूलाभिन्नकस्तं, तथा 'एगाहच्च'मिति एकं घातं, एकेन घातेनेति भावः, 'कूडाहच्च ' मिति कूटाघातं, कूटपतितस्य मृगस्व घातेनेति भावः । 'चरहिं ठाणेहि' * इत्यादि, तत्र सुमहद्भूतनरकवेदनावेदनमेकं कारणं द्वितीयं परमाधार्मिकैः कदर्थनं तृतीयं नरकवेदनीयकाक्षयत उबिजनं चतुर्थ नरक युष्माक्षरत उद्विज । 'चाह ठाणेहि अहुगोववगए देवे'इत्यादि सुगमं नवरं 'चत्तारि पंच वा जोअणसए असुभे गंधे हवइ ' इति इह यद्यपि नवभ्यो योजनेभ्यः परतो गन्धपुद्गला न घ्राणेन्द्रियग्रहणयोग्या भवन्ति, पुद्गलानां मन्दपरिणामभावात् घाणेन्द्रियस्य च तथाविधशक्त्यभावात् , तथापि ते अत्युत्कटगंधपरिणामा इति नवसु योजनेषु मध्ये अन्यान् पुद्गलान् उत्कटगन्धपरिणामेन परिणपयति, तेऽपि ऊर्च गच्छन्तः परतोऽन्यान् तेऽप्यन्यानिति चखारि पञ्च वा योजनशतानि यावत् गन्धः, केवलमूर्ध्वमूर्ध मन्दपरिणामो वेदितव्यः, तत्र यदा मनुष्यलोके बहूनि गोमृतककलेवरादोनि तदा पश्च योजनशतानि यावत् गन्धः शेषकालं चखारि तत उक्तं चत्वारि पश्चेति ॥ (मू० ६५-६६)॥
तर णं से परसी राया केसि कुमारसमणं एवं वयासी-अत्थि णं भंते ! एस पण्णाउवमा, इमेणं
JainEducation Intemand
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302