Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 268
________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः देवनारकानागमशंकाव्युदास: तस्स णं एवं भवइ-इयाणि गच्छं मुहत्तं गच्छं जाव इह अप्पाउया णरा कालधम्मुणा संजुत्ता भवंति, से णं इच्छेज्जा माणुस्सं०णो चेव णं संचाएइ ३, अहुणोववगे देवे दिव्वेहि जाव अज्झोववणे, तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे भवइ, उढपि य णं चत्तारि पंच जोयणसयाई असुभे माणुस्सए गंधे अभिसमागच्छइ, से णं इच्छेजा माणुसं० णो चेव णं संचाइजा ४, इच्चेएहिं ठाणेहि पएसी! अहुणोववण्णे देवे देवलोएसु इच्छेज माणुसं लोगं हदमागच्छित्तए णो चेव णं संचाएइ हव्वमागच्छित्तए, तं सद्दहाहि गं तुमं पएसी ! जहा अन्नो जीवो अन्नं सरीरं नो तंजीवो तं सरीरं २॥ (सू०६६)॥ 'तुज्झ णं भंते समणाणं णिग्गंथाणं एसा सण्णा' इत्यादि, संज्ञान-संज्ञा सम्यग्ज्ञानमित्यर्थः, एषा च प्रतिज्ञानिश्चयरूपोऽभ्युपगमः एषा-दृष्टिः दर्शनं स्वतत्वमिति भावः, एषा रुचिः- परमश्रद्धानुगतोऽभिप्रायः, एप हेतुः समस्ताया अपि दर्शनवक्तव्यतायाः, एतन्मूल युष्मदर्शनमिति भावः, ष सदैव भवतां ताचिकोऽध्यवसायः, एषा तुला यथा तुलायां तोलितं सम्यगित्यवधार्यते तथाऽनेनाप्यभ्युपगमेनाङ्गीकृतेन च यद्विचार्यमाणं संगतिमुपैति तत् सम्यगित्यवधार्यते न शेषमिति, तुलेव तुला तया, एवमेतन्मानमित्यपि भावनीयं, नवरं मान-प्रस्थादि, 'एसप्पमाणे' इति एतत् प्रमाणं, यथा प्रमाणे प्रत्यक्षाद्यविसं. वादि एवमेपोऽप्यभ्युपगमोऽविसंवादीति भावः, 'एस समोसरणे' इति, एतत् समवसरणं-बहूनामेकत्र मीलनं, सर्वेषामपि तत्त्वानामस्मिन्नभ्युपगमे संलुलनमिति भावः । 'इटे कंते पिए' इत्यादि, इष्टः इच्छाविषयत्वात् कान्तः कमनीयतमत्वात् ॥ 3 Jain Eduen For Personal & Private Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302