Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीराजप्रश्नी मलयगिरी या वृत्तिः
अश्वखेनं किशिनासमीपेगमनंच
॥ १२८॥
पएसी राया आरामगयं वा तं चेव सत्वं भाणियत्वं 'भाइल्लगमएणं 'ति प्रथमगमकेन, तद्यथा-युष्माकं प्रदेशी राजा हे चित्र ! आरामादिगतं न वन्दते, यत्रापि च श्रमणोऽभ्यागच्छति तत्रापि हस्तादिनाऽऽत्मानमात्य तिष्ठति, 'तं कहनं चित्ता!' इत्यादि सुगम ॥ (मू०५६-५७-५८-५९-६०-६१)॥
तए णं से चित्ते सारही कलं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए कयनियमावस्सए सहस्सरस्सिमि दिणयरे तेयसा जलंते साओ गिहाओ णिग्गच्छइ २त्ता जेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ २ तापएसिं रायं करयल जाव तिकदृजएणं विजएणं वहावेह,रत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवणयं उवणीया तेय मए देवाणुप्पियाणं अण्णया चेव विणइया तं एह णं सामी ! ते आसे चिढ़े पासह, तए णं से पएसी राया चित्तं सारहि एवं वयासो-गच्छाहि ण तुमं चित्ता! तेहिं चेव चाहिं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि २त्ता जाव पञ्चप्पिणाहि, तए णं से चित्ते सारही पएसिणा रन्ना एवं वुत्ते समाणे हद्वतुट्ठ जाव हियए उबट्टवेइ २ त्ता एयमाणत्तियं पञ्चप्पिणइ । तए णं से पएसी राया चित्तस्स सारहिस्स अंतिए एयमद्रं सोचा णिसम्म हदूतुटू जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छइ २ ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंट आसरहं दुरुहइ,सेयवियाए नगरीए मज्झमज्झेणं णिग्गच्छइ,तए णं से चित्ते
Jain Education Int
!
For Personal & Private Use Only
AL.jainelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302