Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 247
________________ *本* * 合雅 佘 本辛 安* 众 Jain Education International हकंबल पायपुंछपेणं ओस हमे सज्जेणं पडिला भेमाणे २ बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोबवासेहि य अप्पाणं भावेमाणे जाईं तत्थ रायकज्जाणि य जाव रायववहाराणि य ताइं जिसारणा सद्धिं सयमेव पच्चुवे वखमाणे २ विहरइ | ( सू० ५५ ) ॥ 'अभिगयजीवा जीवे' इति, अभिगतौ सम्यग् विज्ञातौ जीवाजीवौ येन स तथा उपलब्धे - यथावस्थितस्वस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, आश्रवाणां प्राणातिपातादीनां संवरस्य - प्राणातिपातादिप्रत्याख्यानरूपस्य निर्जरायाः कर्मणां देशतो निर्जरणस्य क्रियाणां - वादिवयादीनामधिकरणानां खङ्गादीनां बन्धस्य - कर्मपुद्गलजीवप्रदेशान्योऽन्यानुगमरूपस्य मोक्षस्य - सर्वात्मना कर्मापगमरूपस्य कुशलः - सम्यक् परिज्ञाता आश्रवसंवर निर्जरा क्रियाधिकरणबन्धमोक्ष कुशलः 'अस हे को' इति अविद्यमानसाहाय्यः, कुतीर्थिकप्रेरितः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, तथा चाह - 'देवासुरमा गजक्खर क्रख सकिन्नर किंपुरिसगरलगंधव महोरगाइएाह देवगणेहिं निगथाओ पावयणाओ अणइक्कमणिज्जे ' सुगमं, नवरं गरुडा:- सुवर्णकुमाराः, एवं चैतत् यतो निर्ग्रन्थे प्रावचने ' निस्संकिये निःसंशयः 'निकंखिये ' दर्शनान्तराकारहित: ' निधितिगच्छे ' फलं प्रति निःशङ्कः 'लडट्टे' अर्थश्रवणतः ' गहिअट्ठे' अर्थावधारणतः ' पुच्छियट्टे ' संशये सति ' अहिगयट्टे' सम्यगुत्तरश्रवणतो विमलबोधात्, 'विणिच्छियट्टे' पदार्थोपलम्भात् 'अट्ठिमिंजपेम्मागुरागरत्ते ' अस्थीनि प्रसिद्धानि तानि च मिक्षा च तन्मध्यवर्ती मज्जा अस्थिमिआनः ते प्रेमाणुरागेण - सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा केनोल्लेखेनेत्यत आह- 'अयमाउसो ! निग्गंथे पावयणे अट्ठे परमट्ठे For Personal & Private Use Only ܕ www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302