Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 246
________________ श्रीराजप्रश्नी मळयगिरीया वृत्ति: चित्रश्रमजोपासकवर्णनम् ॥१२२॥ सू०५५ मीति तात्पर्याथः, किमुक्तं भवति ?-अभ्युत्तिष्ठामि, अभ्युपगच्छामीत्यर्थः, एवमेतत् यद्भवद्भिः प्रतिपादितं तत् तथैव भदन्त! तथैवैतद् भदन्त ! याथात्म्यवृत्त्या वस्तु अवितथमेतत् भदन्त !, सत्यमित्यर्थः, असंदिग्धमेतत् भदन्त !, सम्यक् तथ्यमेतदिति भावः, 'इच्छियपडिच्छियमेय भंते !' इति, इष्टम्-अभिलषितं प्रतीष्टम्-आभिमुख्येन सम्यक् प्रतिपन्नमेतत् यथा यूयं वदय, 'चिचा हिरण्ण' मित्यादि, हिरण्यम्-अघटितं सुवर्ण धनं-रूप्यादि धान्यबलवाहनकोशकोष्ठागारपुरान्तःपुराणि व्याख्यातानि प्रतीतानि च, 'चिचा विउल धणे' त्यादि, धनं-रूप्यादि कनकरत्नमणिमौक्तिकशखाः प्रतीताः शिलाप्रवाल-विद्रुम सत्--विद्यमान सारं--प्रधानं यत् स्वापतेय--द्रव्य 'विच्छर्दयित्वा' भावतः परित्यज्य 'विगोवहत्ता' प्रकटीकृत्य, तदनन्तरं दान--दीनानाथादिभ्यः परिभाव्य पुत्रादिषु विभज्य ॥ (मू०५५)॥ तए णं से चित्ते सारही समणोवासए जाए अहिगयजीवाजीवे उवलपुण्णपावे आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले असहिज्जे देवासुरणागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधदमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जे, निग्गंथे पावयणे णिस्संकिए णिकंखिए णिवितिगिच्छे लडढे गहियडे पुच्छियहे विणिच्छियहे अभिगयडे अद्विमिंजपेम्माणुरागरत्ते, अयमाउसो! निमगंथे पावयणे अटे अयं परमट्टे सेसे अणडे, ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणे समणे णिग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पीढफलगसेज्जासंथारेणं वत्थपडिग्ग ॥१२२॥ Jain Education Internal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302