Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
चित्रस्य धर्मप्राप्ति
श्रीरामप्रश्नी ,
राजा नव मल्लकिनो नव लेच्छकिनः, 'अन्ने यबहवे राईसरे त्यादि, राजानो-मण्डलिका ईश्वरा-युवराजानस्तलवरा:मलयगिरीया वृत्तिः
परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः माडम्बिका:-चित्रमण्डपाधिपाः कुटुम्बिका:-कतिषयकुटुम्बस्वामिनोऽव
लगकाः इभ्या-महाधनिनः श्रेष्ठिन:--श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमागाः सेनापतयो-नृपतिनिरुपिताश्चतुरसैन्य॥१२१॥ नायकाः सार्थवाहाः-सार्थनायकाः प्रभृतिगृहणात् मन्त्रिमहामन्त्रिगणकदौवारिकपोठमर्दादिपरिग्रहः, तत्र मन्त्रिणः प्रतीताः
महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इतिवृद्धाः गणका-गणितज्ञा भाण्डागारिका इति वृद्धाः ज्योतिषिका इत्यपरे दौवारिकाः-प्रतीहारा राजद्वारिका वा पीठमर्दाः-आस्थाने आसन्नप्रत्यासन्नसेवका वयस्या इति भावः 'जाव अंबरतलमिव फोडेमाणा' इति यावत्करणात् 'अप्पेगतिया' बंदणवत्तियं अप्पेगइया पूअणवत्तियं एवं सकारवत्तिय सम्पाणवत्तियं कोउहलवत्तियं असुयाई मुणिस्सामो मुयाई निस्संकियाई करिस्सामो मुंडे भवित्ता आगाराओ अणगारियं पवइस्सामो पंचाणुव्वयाई सत्त सिक्खावयाई दुवालसविहं गिहिधम्म पडिवज्जिस्सामो, अप्पेगइया जिणभत्तिराणेणं अप्पेगइया जीयमेयंतिकटु व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसाकंठेमालाकडा आविंदमणिसुवण्णा कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिमुत्तयसोभाभरणा वत्थ पवर परिहिया चंदणोलित्तगायसरीरा अपेगझ्या हयगया अप्पेगइया गयगया अप्पेगइया रहगया अप्पेगइया सिविकागया अप्पेग० संदमाणियागया अप्पेगइया पायविहारचारिणो पुरिसवग्गुराय परिक्खित्ता महया उक्किटिसीहनाइया बोलकलकलरवेणं समुद्दस्क्भूयः पिव करेमाणा अंबरतलंपिच फोडेमाणा' इति परिग्रहः, एतच्च प्राय: मुग, नवरं गुणवतानामपि निरन्तरमभ्यस्यमानतया शिक्षाव्रतत्वेन विवक्षणात् ' सत्त सिक्खा
१२१॥
Jain Education in
For Personal & Private Use Only
w.jainelibrary.org

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302