Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
स्सए कामभीए पच्चणुभवमाणे विहरइ ॥ (सू० ५२)॥
'पएसिस्स रणो अंतेवासी ति अन्ते-समीपे वसतीत्येवंशीलोऽन्तेवासी-शिष्यः, अंतेवासीव सम्यगाज्ञाविधायी इति भावः । 'सन्नद्धबद्धवम्मियकवए' इति कवचं-तनुत्राणं वर्म-लोहमयकत्तलकादिरूपं संजातमस्येति वर्मितं, सन्नद्धं शरीरारोपणात् बद्धं गाढन्तरबन्धनेन बन्धनात् वम्मितं कवचं येन स सन्नद्धबद्धवम्मितकवचः, 'उप्पीलियसरासणपट्टिए' इति उत्पीडिता-गाढीकृता शरा अस्यन्ते-क्षिप्यन्ते अस्मिन्निति शरासन-इषुधिस्तस्य पट्टिका पिणद्धा येन स उत्पीडितशरासनपट्टिकः 'पिणडगेवेजविमलवरचिंधपट्टे' इति पिनद्धं वैयक-ग्रीवाऽऽभरणं विमलवरचिह्नपट्टश्च येन स पिनद्धौवेयकविमलवरचिन्हपट्टः 'गहियाउहपहरणे' इति आयुध्यतेऽनेनेत्यायुध-खेटकादि प्रहरणम्-असिकुन्तादि-गृहीतान्वायुधानि प्रहरणानि च येन स गृहोतायुधपहरणः ।। (मू० ५२)॥
तेणं कालेणं तेणं समएणं पासावञ्चिज्जे केसी नाम कुमारसमणे जातिसंपण्णे कुलसंपण्णे बलसंपण्णे रूवसंपण्णे विणयसंपण्णे नाणसंपण्णे दंसणसंपन्ने चरित्तसंपण्णे लज्जासंपण्णे लाघवसंपण्णे लज्जालाघवसंपन्ने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियणिद्दे जितिदिए जियपरीसहे जीवियासमरणभयविप्पमुक्के वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे अजवप्पहाणे महवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे मुत्तिप्पहाणे विजप्पहाणे मंतप्पहाणे बंभप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे
JainEducation Inte
For Personal & Private Use Only
m.jainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302