Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीराजपनी मलयगिरीया वृत्तिः
पुस्तक रत्न CI वाचन
| पूजादि
तान् वज्रमयान् गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिपति, तेषु पुष्पगन्धमाल्यवस्त्राभरणानि चारोपयत्ति, ततो लोमहस्तकेन माणकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्षणचन्दनचर्चापुष्पाधारोपणं धूपदानं च करोति, कृत्वा च सिंहासनप्रदेशे समागत्य मणिपीठिकायाः सिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्च निकां करोति, कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च द्वारवदनिकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजे पूनां करोति, निनप्रतिमा ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र. समागत्य ले महस्तकेन :परिवरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति,
HANIमु०४४ प्रमार्योदकधारयाऽभ्युक्षणं चंदनचर्चा पुष्पाधारोपणं धूपदानं च करोति, तत सभायाः सुधर्माया बहुमध्यदेशभागेऽर्च निकां पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अर्चनिकां पूर्ववत् कुरुते, ततो ददिणद्वारेण विनिर्गच्छति, इत उर्व यथैव सिद्धायतनानिष्क्रामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत: उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारानिष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वा उपपावसभां. पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदर्च निकां विदधाति, ततो दक्षिणद्वारे समागत्य तस्यार्च निकां कुरुते, अत ऊर्ध्वमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाडनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत् तोरणार्च निकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभां प्रविशतिः प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदर्च निकां करोति, .
Jain Education Inte
For Personal & Private Use Only
mm.jainelibrary.org

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302