Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 218
________________ | वाचन मू० ४३ जिनप्रतिमा पूजादि सू०४४ श्रीराजपनी मलयगिरी-IA २त्ता नंदापुक्खरिणिं पुरथिमिल्लेण तिसोमाणपडिरूवएणं पच्चोरहति २त्ता हत्थपाए पक्खालेइ या हित्तः २त्ता गंदाओ पुक्खरिणीओ पच्चुत्तरइ जे व सभा सुधम्मा तेणेव पहारित्व गमणाए। तए णं से सूरियामे देवे चरहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरकूखदेवसाहस्सीहिं अन्नेहि य ॥१०८॥ बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवीहिं देवीहि य सद्धिं संपरिबुडे सविड्डीए जाव ना इयरवेणं जेजेव सभा सुहम्मा तेणेव उवागच्छइ समं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति २ अणुपविसित्ता जेणेव सीहास तेथे,व उवागच्छइ २ ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे ॥ (सू० ४४)॥ 'जेणेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा,क्षेत्रादेरपि कदियादिनिमित्तत्वात , उक्तं च-"उदयक्खयक्खोवसमोवसमा जं च कम्मुणो भणिया।दई खेतं कालं भावं च भव च संपप्पे ॥१॥" ति, 'पोत्थयरयणं मुयइ'इति उत्सङ्गे स्थान विशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ' इति उद्घाटयति, 'धम्मियं ववसायं ववसई' इति धार्मिक-धर्मानुगतं व्यवसाय व्यवस्यति, कर्तुमभिलपतीति भावः । 'अच्छरसातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तः, दिव्यतन्दुलरिति भावः, पुप्फपंजोवयारकलियं करित्ता''चंदप्पभवइरवेरुलियविमलदंड' मिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं, काश्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुक्कसत्केन धृपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुपवरकुंदुरु ॥१० ॥ - in Education ! For Personal & Private Use Only Ow.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302