Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 207
________________ भेद इति यथावस्थित वाचनाप्रदर्शनाय लिख्यते, अष्टसहस्र-अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां १ अष्टसहस्रं रूप्यमयानां २ अष्टसहस्रं मणिमयानां ३ अष्टसहस्र सुवर्णमणिमयानां ४ अष्टसहस्रं सुवर्णरूप्यमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं सुवर्णमणिमयानां ७ अष्टसहस्र भौमेयानां कलशानां ८ अष्टसहस्र भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्ठितवात करकचित्ररत्नकरण्डकपुप्पचङ्गेरी यावल्लोमहरतकपटलकसिंहासनच्छत्रचामरसमुद्कध्वजधृपकडुन्छुकानां प्रत्येक २ मष्टसहस्र २ विकुर्वति विकुर्खित्वा 'ताए उक्किट्टाए' इत्यादि व्याख्याताथै, 'सहतुवरा' इत्यादि, सर्वान् तूवरान्-कपायान् सर्वाणि पुष्पाणि सर्वान् गन्धान-गन्धवासादीन् सर्वाणि माल्यानि ग्रन्थितादिभेदभिन्नानि सवौंषधीन सिद्धार्थकान्-सर्षपकान् गृह्णन्ति, इहैवं क्रम:पूर्व क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः पुष्करोदे समुद्रे तत्रापि तथैव, ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थषु तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदक-नादकमुभयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवशिखरिषु सर्वतूवरसर्वपुष्पसर्वमाल्यसौंषधिसिद्धार्थकान्, ततस्तत्रैव पाहूदपौण्डरीकहदेषु इदोदव मुत्पलादीनि च तद्गतानि, ततो हेमवतरण्यवतवर्षेषु रोहिताराहितांशासुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमृत्तिका, तदनन्तरं शब्दापातिविकटापातिवृत्तवैताढयेषु सर्वतूवरादीन् , ततो महाहिमवद्रूप्पिवर्षधरपर्वतेषु सर्वतूवरादीन ,ततो महापद्मपुण्डराकहदेषु इदोदकादीनि, तदनन्तरं हरिवर्षरम्यकवर्षेषु हरिसलिलाहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताढयेषु तूवरादीन् , ततो निषधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन्, तदनन्तरं तद्गतेषु तिगिच्छिवे.सरिमहाइदेषु इदोदका Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302