Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
अष्टशतं चूर्णचङ्गेरीणामष्टशतं गन्धचङ्गेरोणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरीणां, अष्टशतं लोमहस्तकानां, लोमहस्तकं च मयूरपुच्छपुननिका, अष्टशतं पुष्पपटलकानामेवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येकं २ अष्टशतं वक्तव्यं, अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्कानामष्टशत कोष्ठसमुद्गकानामष्टशतं पत्रसमुद्गकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिङ्गलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतमजनसमुद्गकानां स
ण्यपि अनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्ठशतं ध्वजानाम् , अत्र सङ्ग्रहणिगाथा-" चंदणकलसा भिंगारगा य आयसया य थाला य। पातीई सुपइट्टा मणगुलिका वायकरगा य ॥१॥ चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी। पडलगसीहासणछत्त चामरा समुग्गक झया य ॥२॥ अष्टशतं धृपकडुच्छुकानां संनिक्षिप्तं तिष्ठति, तस्य च सिहायतनस्य उपरि अष्टायष्टौ मङ्गलकानि ध्वजच्छत्रातिच्छत्रादीनि तु प्राग्वत् ॥ (मू०३९)॥
तस्सणं सिद्धायतणस्स उत्तरपुरच्छिमेणं एत्थ णं महेगा उववायसभा पण्णत्ता, जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अढ जोयणाई देवसयणिज तहेव सयणिज्जवण्णओ अट्टमंगलगा झया छत्तातिच्छत्ता। तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थणं महेगे हरए पण्णत्ते एग जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उवेहेणं तहेव, तस्स णं हरयस्स उत्तरपुरच्छिमे णं एत्थ णं महेगा अभिसेगसभा पण्णत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया
Jain Education in
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302