________________
| बद्धमरकमण्डलं धूश्च यस्य स सुसंपिनहारकमंडलधूःकरतस्य, तथा कालायसेन-लोहेन सुष्ठु-अतिशयेन कृतं नेमे:-बाह्यपरिधेर्यन्त्रस्य च-अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा आकीर्णा-गुणैाप्ता ये वरा:-प्रधानास्तुरगास्ते मुष्ठु-अतिशयेन सम्यक प्रयुक्ता-योमिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतत्वात् बहुव्रीहावपि क्तान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरारतेषां मध्ये अतिशयेन छेको-दक्षःसारथिस्तेन सुष्टुसम्यक् परिगृहीतस्य, तथा 'सरसयबत्तीसतोणपरिमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरश्चतानि तानि च तानि द्वात्रिंशत् तूणानि तैमण्डितः शरशतद्वात्रिंशत्तूणमण्डितः, किक्तं भवति ?-एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववल म्बितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कष्टक:-कवचं सह कण्टको यस्य स सकण्टकः सकङ्कटोऽवतंसा-शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुसण्डिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवचकाटकप्रमुखानि आवरणानि तैर्भूत:-परिपूर्णः, तथा योधानां युद्धं तन्निमित्तं सद्यः-प्रगुणीभूतो यः स योषयुद्धसज्जरततः पूर्वपदेन सह विशेषणसमासः तस्य, इत्यंभूतस्य राजाङ्गणे वा अन्तःपुरे वा रम्ये वा मणिकुहिमतले-मणिबद्धभूमितले अभीक्ष्णमभीक्ष्णं कुडिमतलपदेशे वा 'अभिघटिज्जमाणस्से ति अभिखच्यमानस्य वेगेन गच्छतो ये उदारा मनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिगममूलटीकायामपि 'उप्पित्य श्वासयुक्तमिति, तथा उत्-प्राबल्येन अतितालमस्थानतालं वा उचालं, इलक्ष्णस्वरेण काकस्वरं, सानुनासिक अनुनासिकाविनिर्गतस्वरानुगतमिति भावा, तथा 'अद्वगुणीववेय'मिति अष्टभिर्गुणैरुऐतमष्टगुणोपेतं, ते चाष्टावमी गुणा:-पूर्ण रक्तमलङ्कृतं
Jain Education
For Personal & Private Use Only
Mw.jainelibrary.org