Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380GGOOOOOOOOOOOOOOOOOO नृदेव ! देवशालाख्यं वाणिज्याय गतः पुरम् । नृपोऽजल्पत् किमाश्चर्य तत्र दृष्टं श्रुतं वद ? ॥ १५ ॥ दत्तोऽवदद् देवशालं विविधाश्चर्यसकुलम् । विमानानीव गेहानि यत्र पौराः स्मरा इव ॥ १६ ॥ दृष्टं यदपरं चित्रं यत्र तद्वक्तुमक्षमः । विलोकयतु तद्देवः स्वयमेवोति संलपन् ।॥ १७ ॥ मुमोच चित्रफलकं सोऽपि तद्वीक्ष्य विस्मितः । प्राह चित्रस्थिता केयं सुरी हरति मे मनः ॥ १८ ॥ अथ स्यान्नेदृशं रूपं किन्तु विज्ञानकौशलम् । कस्यापि शिल्पिनो ह्येतद् दत्तः स्माहावधार्यताम् ।। १९ ॥ देव ! दृष्टमपूर्ण च लिखतः कौशलं नु किम् । अदृष्टप्रतिरूपस्य निर्माणे कौशलं विधेः ॥ २० ॥ राजाख्यत् किमपूर्ण यद्देवी सर्वाङ्गसुन्दरी । कापि चित्रस्थिताप्युच्चैधिनोति मम मानसम् ।। २१ ॥ स्मित्वा सोऽप्याह देवीत्वं प्रापि मानुष्यपि त्वया। यद्वा देवस्य देव्यः स्युर्मानुष्योऽपि न संशयः ॥ २२ ॥ किमीदगरूपशालिन्यो मानुष्यः संभवन्त्यहो!। दत्तोऽवग लेखितुं शक्याः किमस्या विभ्रमादयः ॥ २३ ॥ लिखितं शिल्पिना रूपं दृग्विनोदाय केवलम् । तां वीक्ष्य पश्यंश्चित्रस्थं मन्यते कूटलेखकम् ॥ २४ ॥ नृपोऽवग भद्रः कस्यैषा सुता दत्तोऽवदद् विभो । स्वसा ममेयं तद्भोः! किं देवशाले त्वयक्षिता ॥२५॥ दत्तोऽवक् परमार्थ वः कथयामि यदेकदा । पितुरादेशतो देशदिदृक्षायै सुसार्थयुक ॥ २६ ॥ देवशालदेशसन्धौ बहुपत्तिसमन्वितः । वेगवत्तुरगारूढो दर्शयन्मार्गमग्रतः ॥ २७ ॥ 0000000000000000000000 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 155