Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir चन्द्रा चरितम्॥ 000000000000000000000000 यदङ्कसङ्गतो भाति पारीन्द्रोऽतन्द्रविक्रमः । कर्मभभेदे भव्यानामिव वीरः स व श्रिये ॥५॥ गौतमो वस्तमो हन्तु चेतोविवरसंभवम् । यमालिलिगुयुगपत् सौभाग्याल्लब्धयोऽङ्गनाः ॥६॥ यद्वारगृहमणेर्जाड्यध्वान्तं भिन्न क्षणान्नृणाम् । तेभ्यः सद्गुणवार्षिभ्यः श्रीगुरुभ्यो नमो नमः ॥७॥ स्मृत्वा वाग्देवतां चित्ते नत्वा सद्गावतोऽर्हतः । पृथ्वीचन्द्रमहीन्द्रस्य चरित्रं कीर्तयाम्यहम् ॥ ८॥ तथाहि जम्बूद्वीपेऽत्र भरते देशे सुमङ्गलाभिधे । पुरं शङ्खपुरं तत्र राजते शङ्खभूपतिः॥९॥ पितेव स प्रजाः शासदन्यदाऽऽस्थानमास्थितः । गजश्रेष्टिसुतो दत्तः सोपदस्तमथानमत् ॥ १०॥ स्वागतादिप्रश्नपूर्व भूकान्तस्तमवीवदत् । किं चिराद् दृश्यसे भोस्त्वं दत्तः प्राह शृणु प्रभो ! ॥११॥ वणिजां देशयात्रादेरपि युक्तं धनार्जनम् । विभवार्जनलोभेन तद्भरि भुवमभ्रमम् ॥ १२ ॥ तथा च यः स्वगेहादिमाहेन नाक्रमेद् भूयसी भुवम् । स कूपभेकवत् सारासारं वेत्ति न किश्चन ॥ १३ ॥ यत: दृश्यते विविधाश्चर्य लक्ष्यते भाग्यमात्मनः । ज्ञायते सदसद्भेदो भ्रम्यते तेन भूतले ॥ १४ ॥ 0003330000OO00000CCO3000€ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 155