________________
भीप्रवचनपरीक्षा ८ विश्रामे ॥१४३।।
OrakOG
व्याख्याने प्रतिमासिद्धिः
नुगमश्च ३, यदागमः-निज्जुत्तिअणुगमे तिविहे पं०, तं०-निकखेवनिज्जत्तिअणुगमे १ उवग्यायनिज्जुत्तिअणुगमे २ सुत्तफासिअनिज्जुत्तिअणुगमे"त्ति ३ श्रीअनु०, निक्षेपनियुक्त्यादीनां वरूपं यथा 'से किं तं निक्खेवनिज्जुत्तिअणुगमे १,२ अणुगए, से किं तं | उवग्यायनिज्जुत्तिअणुगमे १,२ इमाहिं दोहिं मूलदारगाहाहि अणुगंतब्वे,तं०-उद्देसे १ निदेसे अ२ निग्गमे ३ खित्त ४ काल ५ पुरिसे |६अ। कारण ७ पञ्चय ८ लक्खण ९ नए १० समोआरणा ११ णुमए १२॥२॥ (१३३) किं १३ काविहं १४ कस्स १५ कहिं १६ केसु १७ कहिं १८ किच्चिरं हवइ कालं १९ । कइ २० संतर २१ मविरहिअं २२ भवा २३ गरिस २४ फोसण २५ निरुत्ती | २६ ॥२शाति(१३४४) सेत्तं उवग्यायनिज्जुत्तिअणुगमे, से किं तं सुत्तफासिअनिज्जुत्तिअणुगमे १, २ सुत्तं उच्चारेअव्वं अखलिअं अमिलिअमित्यादियावत् 'संहिआ य पयं चेव, पयत्थोपयविग्गहो । चालणाय पसिद्धी अ, छबिहं विद्धी लक्षणं॥शाति(१३५*) श्रीअनु० (१५१), एवं चतुर्भिरप्यनुयोगद्वाराख्यानकरणेऽप्यनुयोगं कुर्वद्भिरप्याचार्यैः श्रोतारमासाद्य त्रिधाऽनुयोगः कर्त्तव्यः, प्रथमं सूत्रार्थ एव केवलः १ द्वितीयो नियुक्तिसहितः २ तृतीयस्तु निरवशेषः ३ इति, यदागमः-"सुत्तत्थो खलु पढमो वीओ निज्जुत्तिमीसओ भणिओ। तइओय निरवसेसो एस विही होइ अणुओगे॥२॥इति श्रीभगवत्यांश०२५ उ०२(१२-९४*)नन्दी
सूत्रे (९०*)श्रीआवश्यकनियुक्तौ च(२४)अस्या व्याख्या यथा-सूत्रस्वार्थः सूत्रार्थः-सूत्रार्थ एव केवलः प्रतिपाद्यते यसिन्ननुयो|गेऽसौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा | सूत्रार्थमात्रामिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत्प्राथमिकविनेयानां मतिसम्मोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शिकl नियुक्तिमिश्रकः कार्यः इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्वेति, तृतीयश्च निरवशेषः-प्रसक्तानुप्रसक्तमप्युच्यते यसिन् स एवं
G OOOG
शा