Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 318
________________ बीजक भीप्रवचनपरीक्षा ॥३१॥ GHOROO DOHORO अथ खरतरमतविश्रामबीजकं लिख्यते १ अह खरयरत्ति प्रथमगाथया सामान्यतोऽमिधेयम् ।। २ कुच्चयरत्तिगाथया जिनवल्लभचरित्रं, एतद्वृत्तौ च प्रसं गतो गणधरसार्द्धशतकवृत्तिगतमेव लिखितम् । ४ सो चइउमितिगाथाद्विकेनोक्तव्यतिकरो जिनवल्लभः किं कृत्वा किं कृतवानित्याह। ५ तेसिं पुरओत्तिगाथया जिनवल्लमेन षष्ठं कल्याणकं प्ररूपितम्। ६ एवं बुग्गाहिंतोत्तिगाथया कतिवर्षाणि मुग्धजनान् __व्युद्ग्राह्य निजपदशिष्यरहित एव परलोकं प्राप्तः । ७ इअ जिणेतिगाथया भाविखरतरमतबीजभूतो विधिसंघ नाम्ना कतिचिजनसमुदायो जिनवल्लभाजात इति दर्शितम् ८ कुचयरा इतिगाथया जिनदत्तात् विधिसंघस्य एव खरतरनाम्ना कुमतं प्रवर्जितम् । ९ निस्सामिअत्तिगाथया विधिसंघस्य स्वामी जिनदत्ता कथं जात इति व्यतिकरः, एतद्वृत्तौ च जिनवल्लभस्खेवास्यापि संबंधो गणधरसार्द्धशतकवृहदवृत्तिगत एव लिखितः, एतद्व्यतिकरविचारणाऽमिनवनाटककल्पा खत एव विचारणीया। १० गणहरसत्तिगाथया वर्णकवर्ज जिनदत्तस्य स्वरूपं सम्यगिति ज्ञापितम् । १७ वण्णयवयणमित्यादिगाथासप्तकेन कुपाक्षिकैर्निजनिज गुरवो वणितास्ते कथं श्रयाः १ को वा तत्र दृष्टान्तः? १९ तेणेव इतिगाथाद्विकेन जिनवल्लभस्थापितो विधिसंघो जिनदत्तेन कथं गृहीत इति विचारः । २२ जिणवल्लभेत्यादिगाथात्रिकेण जिनवल्लभजिनदत्तयोर न्योऽन्यं कीदृशः संबंध ? कथं वा अनयोराचार्यपदावाप्तिः। OGHOGHONG KOIROINOPORONOHOTOHOTS ।।३

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356