________________
बीजक
भीप्रवचनपरीक्षा ॥३१॥
GHOROO
DOHORO
अथ खरतरमतविश्रामबीजकं लिख्यते १ अह खरयरत्ति प्रथमगाथया सामान्यतोऽमिधेयम् ।। २ कुच्चयरत्तिगाथया जिनवल्लभचरित्रं, एतद्वृत्तौ च प्रसं
गतो गणधरसार्द्धशतकवृत्तिगतमेव लिखितम् । ४ सो चइउमितिगाथाद्विकेनोक्तव्यतिकरो जिनवल्लभः किं
कृत्वा किं कृतवानित्याह। ५ तेसिं पुरओत्तिगाथया जिनवल्लमेन षष्ठं कल्याणकं
प्ररूपितम्। ६ एवं बुग्गाहिंतोत्तिगाथया कतिवर्षाणि मुग्धजनान् __व्युद्ग्राह्य निजपदशिष्यरहित एव परलोकं प्राप्तः । ७ इअ जिणेतिगाथया भाविखरतरमतबीजभूतो विधिसंघ
नाम्ना कतिचिजनसमुदायो जिनवल्लभाजात इति दर्शितम् ८ कुचयरा इतिगाथया जिनदत्तात् विधिसंघस्य एव खरतरनाम्ना कुमतं प्रवर्जितम् ।
९ निस्सामिअत्तिगाथया विधिसंघस्य स्वामी जिनदत्ता कथं जात इति व्यतिकरः, एतद्वृत्तौ च जिनवल्लभस्खेवास्यापि संबंधो गणधरसार्द्धशतकवृहदवृत्तिगत एव लिखितः, एतद्व्यतिकरविचारणाऽमिनवनाटककल्पा
खत एव विचारणीया। १० गणहरसत्तिगाथया वर्णकवर्ज जिनदत्तस्य स्वरूपं
सम्यगिति ज्ञापितम् । १७ वण्णयवयणमित्यादिगाथासप्तकेन कुपाक्षिकैर्निजनिज
गुरवो वणितास्ते कथं श्रयाः १ को वा तत्र दृष्टान्तः? १९ तेणेव इतिगाथाद्विकेन जिनवल्लभस्थापितो विधिसंघो
जिनदत्तेन कथं गृहीत इति विचारः । २२ जिणवल्लभेत्यादिगाथात्रिकेण जिनवल्लभजिनदत्तयोर
न्योऽन्यं कीदृशः संबंध ? कथं वा अनयोराचार्यपदावाप्तिः।
OGHOGHONG
KOIROINOPORONOHOTOHOTS
।।३