Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 320
________________ भीप्रवचनपरीक्षा ॥३१८॥ AGHONGSRONGHONGKORONGKONG कल्पनाखभावदर्शनम् । ७३ नणु बहु खायमित्यादिगाथया संबंधादिना सर्वथाऽ६६ नणु जिणवल्लहेत्यादिगाथाषट्केन पूर्ध्वाचार्यैः प्रशंसि- लीकमपि बहु ख्यातं कथं जातमित्यादिविचारः। तोऽपि जिनवल्लभः कथमिह दुषित इति पराशंकानि- ७४ सम्मदिट्टीत्यादिगाथया सम्यग्दृशामप्यनाभोगात् पराराकरणम् । नुवादो भवत्येव। खरयरेत्यादिगाथया खरतरामिमतस्य जिनवल्लभस ७५ बहुकालेतिगाथया सत्यासत्यानुवादे निदानमाह । संतानं जिनदत्तो न भवति, किन्तु रौद्रपल्लीय एवेति ८५ कहमण्णहेत्यादिगाथादशकेन उपदेशसप्ततिकादिकारकाविचारः। णामनाभोगस्य स्पष्टीकरणम् ।। ६९ जिणवइइत्यादिगाथाद्विकेन खरतरमतमर्यादाकारको ८८ अह पायमित्यादिगाथात्रिकेण नवांगीवृत्तिकारकोऽभयजिनपतिसरिरेव । देवमूरिः खरतर इति खस्तरमुखानुवादाऽलीक इति ७० तीए पमाणेत्यादिगाथया खरतरमतस्य प्रमाणतया पृथक् ज्ञापनम् । स्वीकारे जैनप्रवचनमप्रमाणीकर्त्तव्यं भवेत् । ८९ एएण कोइ इत्यादिगाथाद्विकेन नाममात्रेण तीर्थातर्वी ७२ ननु वद्धमाण इत्यादिगाथाद्विकेन प्रद्योतनसरिवर्धमा- तत्पक्षपाती कदाचिद् वाचालोऽन्यथा जल्पन् तिरस्कृतो नाचार्ययोरिव श्रीअभयदेवसरिजिनवल्लभयोरपि अभ- भवति । तोपि संभवन्निव संबंधोऽन्यथाकल्पनेन कलङ्कितः। । ९१ जं पुणमितिगाथया श्रीजमयदेवसूरिजिनवल्लभजिन DADIOजानाजानाGHOUGHOUGH

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356